________________
तिन्हं सद्दनयाणं आयभावे वसई । (अनुयोगद्वारसूत्र - १४५)
तेनादौ शोधयेच्चितं,... ... ( अध्यात्मोपनिषत्
२।५१)
तेनात्मदृर्शनाकाङ्क्षी... ... ( अ.उप.
२/५)
(आराधनापताका-४६५)
तेन ये क्रियया... ... (अध्यात्मोपनिषत् ३/३८) तेसिं आहारणनायगाणं... तुष्यत्यात्मन्येव हि ... ... (योगशास्त्र १२ / १०) तुल्लेवि इंदियत्थे ... ... (व्यवहारभाष्य २/५४) दव्वट्ठियस्स सव्वं... ... ( सन्मतितर्क १११ ) दविए दंसणसुद्धा... ... (ओघनिर्युक्तिभाष्य-७) दढं पवयणाणुरागी । ( उपदेशपद - ८५२) दारुयन्त्रस्थपाञ्चालीनृत्यतुल्या.... ... (अध्यात्मोपनिषत्
देहं गेहं च धणं... ... ( उपदेशरहस्य
१९९)
...
देहविवित्तं पेच्छ... ... (ध्यानशतक - ९२) (अध्यात्मसार - १८/१७५)
दिशः प्रदर्शकं...
द्वयमिह शुभानुबन्धः,... ... ( अध्यात्मसार २०/३४) द्वयोरेकत्वबुद्ध्यापि,... ... (अध्यात्मोपनिषत् १ (३२) द्रष्टुर्दृगात्मता मुक्तिर्दृश्यैकात्म्यं... ... (अध्यात्मोपनिषत् २/५ ) द्रव्यकर्मविनिर्मुक्तं,... ... (परमानंदपंचविशंति ८)
धर्मरागादपि मुनिः... ... ( योगशतक-गा. वृत्तौ - उद्धृतः पाठः) धर्मक्षान्तिस्तु... ( षोडशकवृत्ति १० / १० )
धनिनां पुत्रदारादि.....(अध्यात्मसार - ११२३) धावन्तोऽपि नया: ... ... ( ज्ञानसार ३१/२)
૨૮૬
-
धीराणां यतयो... ... ( कुलभद्रसूरिकृत सारसमुच्चय ध्यानोपरतोऽपि ... ... ( ध्यान दीपिका १८० ) ध्यातृ-ध्यान- ध्येयानां... ... ( प्रतिमाशतक गा.९९)
न चादृष्टात्मतत्त्व... (अध्यात्मउपनिषद् २/४)
न भवन्तमतीत्य रंस्यते,... (सिथसेनीय द्वात्रिंशिका-४/२)
न विधिः प्रतिषेधो... ... (सिद्धसेनीय द्वात्रिंशिका - १०/२०)
न प्रहृष्येत्प्रियं प्राप्य... ...(अध्यात्मसार १५/४५)
Jain Education International
-
न यावत्... ... (अ.उप. ३/३५)
न मूलओ... ...( उत्तराध्ययन २० | ३९ )
न दोषदर्शनाच्छुद्धं... ... ( सिद्धसेनीय द्वात्रिंशिका न चैवमितरांशप्रतिक्षेपित्वाद्... ... (नयरहस्य- पृ.३६)
न ह्यप्रमत्तसाधूनां,... ( अध्यात्मसार १५ / ७)
२/३३)
-
२१०)
१०/२१)
For Private & Personal Use Only
२३९
११७
५०
२३५
१७६
१८७
२१८
१९०
८०
१७४
९८
६१
१३०
१२७
२७१
२४८
१५६
१८१
२४७
२२२
२९
२६३
७२
3 3 3 3 3 w w 5 3 &
१४१
१३२
३४
२
६४
७२
२६८
२६१
२४२
२३९
२३०
www.jainelibrary.org