________________
२०७
२२७
६०
८७,१११
१०१
on
OM
२०३
२०४
६
२३४
१७७
१११
कर्मोदयाच्च तद्दानं,... ...(अध्यात्मसार १८।१६) कर्ताऽयं स्वस्वभावस्य... ...(अध्यात्मबिन्दु २/८) कर्मकाण्डदुखापमिदं हि... ...(अ.बिन्दु ४।३०) कम्मुणा उवाही... ...(आचारांग - ११३।१) । कर्म-नैष्कर्म्यवैषम्यमुदासीनो... ...(अध्यात्मसार - १५/३५) कम्माणि बलवन्ति... ...(उत्तराध्ययन २५/२०) कर्म-नैष्कर्म्यवैषम्यमुदासीनो... ...(अध्यात्मसार - १५/३५) कडाण कम्माण न मुक्खु अत्थि । (उत्तराध्ययन - १३।१०) कतैवमात्मा नो... ...(अध्यात्मसार १८।११०) कर्तृत्वं परभावानामसौ... ...(अध्यात्मसार १८।९८) कर्तुं व्याप्रियते... ...(अध्यात्मसार १८।९०) कह न हु पमायपंके... ... (यतिदिनयर्या-८) कह कह करेमि.. (उपदेशमाला-४७५) कः कालः कानि मित्राणि... (उप.पद.वृत्तौ-१६७) कालत्रयेऽपि... ...(धर्मपरीक्षा गा. ९९ वृत्ति) काळ-स्वभाव-भवितव्यता... (चिंतामणिपार्श्वस्तवन) का अरई ? क... (आचारांगसूत्र-१।१।३।११७) किमेतदिति जिज्ञासा,... ...(अध्यात्मसार - ८।२३) किं कयं किं वा... ... किं मुग्ध ! चिन्तयसि... ...(अध्यात्म बिन्दु २९) किं मे परो पासइ... ...(दशवैकालिक द्वि.चू.गा. १२,१३।।) किं सक्कणिज्जकज्जं न... ...(यतिदिनचर्या-७/८) किन्तु न ज्ञायते... ...(योगसार-१।४) कुज्जा ... ..(दशवैका. ५/२/६) कुण्ठीभवन्ति तीक्ष्णानि... ...(योगबिन्दु-३९) कृष्णः शोणोऽपि... ...(अध्यात्मसार १८।१२०) कृतकषायजयः सगभीरिम,... ...(अध्यात्मसार-११।२१) कृतकर्मक्षयो नास्ति... ... कुसले पुण... ...(आचारांग ११२।६।१०४) कुणउ तवं पालउ... ... . कूटस्थस्वभावोऽहं... ...(उपदेशरहस्य-१९९) को हि रागो... ...(सिद्धसेनीया द्वात्रिंशिका १३।२३) कोऽहं का मम जातिः ? (श्राद्धविधि ११५/पृ.८०) खणं जाणाहि... ...(आचारांग - ११२११४६८)
००
३
१९८
१०
१२७
१६०
१३९
२४३
१२३
२१७
२६२
१३५
२४५
१६४
२८3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org