________________
१५३
२३८
२०१
२०२
२५२
२४६
अन्तरङ्गयत्न एव... ...(उपदेशरहस्य १९०) अभ्यासे सत्क्रियापेक्षा,... ...(अध्यात्मसार १५।२१) अप्पा खलु... ..(दशवै. चूलिका २/१६) अविद्यातिमिरध्वंसे,... ...(ज्ञानसार १४६८)
१९० अभिसन्धेः फलं... (योगदृष्टिसमुच्चय-११८)
२१८ अर्हदादिभ्योऽपि... (वि.भा.१ वृत्ति) अध्यात्मज्ञान... ... (अध्यात्मगीता-१८८) अध्यात्मोपनिषद्बीजमौदासीन्यममन्दयन्... (साम्यशतक-८४,विजयसिंहसूरिकृत) । अत्ताणं जो... ...(सूत्रकृतांगा १।१२।२०) अत्तहिअं कायव्वं ... ...(महानिशीथ-वज्रार्यप्रकरण-१२२ पृ. १३३) अनुस्मरति नातीतं,... ...(अध्यात्मसार १५/४८)
२१२ अहं कर्ता... ...(अ.बिन्दु ४।५) अधिगत्याखिलं... ...(ज्ञानसार २६८, अध्यात्मोपनिषत् २।२५) अमूढलक्ष्याः सर्वत्र,... ...(ज्ञानसार ३२।८)
२६३ अनुपप्लवसाम्राज्ये,... ...(अध्यात्मसार १८८२) अशुद्धनयतो ह्यात्मा,... ...(अध्यात्मसार १८।१८९)
२४७ अव्रतानि परित्यज्य,... ...(परमानंदपंचविशंति २५) अलिप्तो... ...(ज्ञानसार ११।६) अलिप्तेन मनसा चोपभुज्य... ...(ऐन्द्रस्तुतिचतुर्विंशतिकावृत्ति-१६/१) अन्यलिङ्गादिसिद्धानामाधारः... ...(अध्यात्मसार ९-२३) अभोगी नोवलिपइ । (उत्तराध्ययन - २५/४१)
२१५ अशुद्धनयतश्चैवं,... ...(अध्यात्मसार १८।१५४)
२३४ अपुव्वपणगे उ मण-वड़-उरलं । (चतुर्थकर्मग्रन्थ गा.४६) अनुकूले विधौ पुंसां... ...(योगशास्त्रवृत्ति-१।१४।५३) अनेकान्तव्यापकत्वादिप्रतिसन्धानाऽऽहितवासनावतामेव... ...(ज्ञानबिन्दु) अंशादिकल्पनाऽप्यस्य नेष्टा यत्पूर्णवादिनः । (अध्यात्मसार १८।३१) अंत:करणाकर्णय स्वात्माधीशं... ...(ध्यान दीपिका १७७)
१६८ अहो दारुणो भावो... ...(समराइच्चकहा... ९/पृ.९६०)
२२३ आश्रवः संवरश्चापि,... ...(अध्यात्मसार १८, १३१) आनंदरूपं परमात्मतत्त्वं,... ...(परमानंदपंचविशांति १२) आस्वादिता सुमधुरा,... ...(अध्यात्मोपनिषत् २।७)
१३९ आलम्बनैः प्रशस्तैः,... ...(अध्यात्मसार - २०१५) आत्ममनोगुणवृत्ती,... ...(अध्यात्मसार - २०१२५)
१२१ आरुरुक्षोर्मुनेर्योगं,... ...(अध्यात्मसार - १५/२२)
१३२
२२२
१९३
२४८
२२७
१४९
१३६
૨૮૦
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org