________________
भव्यलोकहितङ्करि ! विश्वलोकवशङ्करि ! अत्र महाभैरवरूपधारिणि ! महाभीमे ! भीमरूपधारिणि ! महारौद्रि ! रौद्ररूपधारिणि ! प्रसिद्धसिद्धविद्याधरयक्षराक्षसगरुडगन्धर्वकिन्नरकिंपुरुषदैत्योरगरुन्द्रेन्द्रपूजिते ! ज्वालामालाकरालितदिगन्तराले ! महामहिषवाहने ! खेटककृपाणत्रिशूलहस्ते ! शक्तिचक्रपाशशरासनविशिखपविराजमाने ! षोडशार्द्धभुजे ! एहि एहि झल्व्यूं ज्वालामालिनि ! ह्रीं क्लीं ब्लूं फट् द्राँ द्रीं हाँ हीं हूँ हूँ हः ही देवान् आकर्षय आकर्षय, सर्वदुष्टग्रहान् आकर्षय आकर्षय, नागग्रहान् आकर्षय आकर्षय, यक्षग्रहान् आकर्षय आकर्षय, राक्षसग्रहान् आकर्षय आकर्षय, गान्धर्वग्रहान् आकर्षय आकर्षय, गान्धार्यग्रहान् आकर्षय आकर्षय, ब्रह्मग्रहान् आकर्षय आकर्षय, भूतग्रहान् आकर्षय आकर्षय, सर्वदुष्टान् आकर्षय आकर्षय, चोरचिन्ताग्रहान् आकर्षय आकर्षय, कटकट कम्पावय कम्पावय, शीर्षं चालय चालय, बाहुं चालय चालय, गात्रं चालय चालय, पार्ट्स चालाय चालय, सर्वांङ्गं चालय चालय, लोलय लोलय, धूनय धूनय, कम्पय कम्पय, शीघ्रमवतारं गृह गृण्ह, प्राहय ग्राह्य, अचेलय अचेलय आवेशय आवेशय हम्ल्व्यूं ज्वालामालिनि ! ह्रीं क्लीं ब्लूँ द्राँ द्रीं ज्वल ज्वल र र र र र र रां प्रज्वल, प्रज्वल प्रज्वल प्रज्वल, धगधगधूप्रान्धकारिणि ! ज्वल ज्वल, ज्वलितशिखे ! देवग्रहान् दह दह, गन्धर्वग्रहान् दह दह, यक्षग्रहान् दह दह, भूतग्रहान् दह दह, ब्रह्मराक्षसग्रहान् दह दह, व्यन्तरग्रहान् दह दह, नागग्रहान् दह दह, सर्वदुष्टग्रहान् दह दह, शतकोटिदैवतान् दह दह, सहस्त्रकोटिपिशाचराजान् दह दह, घे घे
.८४.
Jain Education International For Private & Personal Use Only
www.jainelibrary.org