________________
॥१८॥
॥१९॥
॥२०॥
॥२१॥
नागपाशघरा धौर्या श्रेणीताम्रफलान्विता । हस्ता प्रशस्ता विद्याऽऽर्या, हस्तिनी हस्तवाष्टगी वसंतलक्ष्मी गीर्वाणी, शर्वाणी पद्मविष्टरा । बालार्कवर्णशंकाशा, श्रृंगाररसनायिकी अनेकांतात्मतत्त्वज्ञा, चिन्तितार्थफलप्रदा । चिन्तामणिः कृपापूर्णा, पापारम्भविमोचिनी कल्पवल्लीसमाकारा, कामधेनु शुम्भकरी । सधर्मवत्सला सर्वा, सद्धर्मोत्सववर्धिनी सर्वपापोपशमनी, सर्वरोगनिवारिणी । गम्भीरा मोहिनी सिद्धा, शेफालितरुवासिनी अष्टोत्तरशतं स्तोत्ररत्ननामांकमालिकां । त्रिसंध्यं पठयेत् नित्यं, पापदारिद्यनाशनम् दिनाष्टकं त्रिसन्ध्यं यो ध्यानपूजाजपान्वितम् । नामांकमालिकास्तोत्रं, पठते स वाञ्छितं लभेत् दिव्यं स्तोत्रमिदं महासुखकरं चारोग्यसंपत्करं । भूत-प्रेत-पिशाच-दुष्टहरणं पापौघसंहारकम् । अन्येनार्पितवाञ्छितस्य निलयं सर्वापमृत्युंजयं । देव्या प्रीतिकरं कवित्वजनकं स्तोत्रं जगन्मङ्गलम्
॥२२॥
॥२३॥
॥२४॥
॥२५॥
.७४. Jain Education International For Private & Personal Use Only
www.jainelibrary.org