________________
व्याधि-बंध-वध-व्याला - ऽनलाऽम्भसम्भवः भयः । क्षयं प्रयाति श्रीपार्श्वनामस्मरणमात्रत:
यथा नादमयो योगी, तथा चेत्तन्मयो भवेत् । तथा न दुष्करं किञ्चित्, कथ्यतेऽनुभवादीदम् इति श्रीजीरिकापल्ली - स्वामि पार्श्वजिनः स्तुतः । श्रीमेरुतुंगसूरेस्तात् सर्वसिद्धिप्रदायकः
'श्री' जीरावल्ली प्रभुपार्श्व, पार्श्वयक्षेण सेवितम् । अर्चितं धरणेन्द्रेण, पद्मावत्या प्रपूजितं
सर्वमंत्रमयं सर्वकार्यसिद्धिकरं परम् । ध्यायामि हृदयांभोजे, भूतप्रेतप्रणाशकम्
श्रीमेरुतुंगसूरीन्द्रः, श्रीमत्पार्श्वप्रभोः पुरः । ध्यानस्थितं हृदि ध्यायन्, सर्वसिद्धिं लभेत् ध्रुवम्
પ્રભુ મહાવીર ! આપ એક તરફ અતુલ બલી છો
તો બીજી તરફ શરીર પ્રત્યે સર્વથા
અનાસક્ત છો. કેવું આશ્ચર્ય ?
118 11
॥१०॥
॥११॥
॥१२॥
॥१३॥
॥१४॥
१८
Jain Education International For Private & Personal Use Only www.jainelibrary.org