________________
॥ श्री जीरावला पार्श्वनाथ स्तोत्र ||
॥
ॐ नमो देवदेवाय नित्यं भगवतेऽर्हते । श्रीमते पार्श्वनाथाय सर्वकल्याणकारिणे
,
रूपाय धरणेन्द्र पद्मावत्यचितांघ्रये । शुद्धातिशयकोटिभिः सहिताय महात्मने
1
अट्टे मट्टे पुरोदृष्टे, विघट्टे वर्णपंक्तिवत् । दुष्टान् प्रेत-पिशाचादीन्, प्रणाशयति तेऽभिधा
स्तंभय स्तंभय स्वाहा, शतकोटि नमस्कृतः । अधमत् कर्मणां दुरादापतन्तीं विडम्बनां आपतन्तीर्विडम्बना:
नाभिदेशोद्भवन्नाले, ब्रह्मरन्ध्रप्रतिष्ठिते । ध्यातमष्टदले पद्मे तत्त्वमेतत् फलप्रदं
,
तत्त्वमत्र चतुवर्णी, चतुर्वर्णविमिश्रिता । पंचवर्ण - क्रम - ध्याता, सर्वकार्यकरी भवेत् क्षि-प- स्वाहेतिवर्णैः, कृतपंचांगरक्षणः । योऽभिध्यायेदिदं तत्त्वं वश्यास्तस्याखिलश्रियः
पुरुषं बाधते बाढं, तावत्क्लेशपरंपरा । यावन्न मंत्रराजोऽयं, हृदि जागर्ति मूर्तिमान्
112 11
॥२॥
॥३॥
11811
॥५॥
॥६॥
॥७॥
॥८॥
१७
Jain Education International For Private & Personal Use Only www.jainelibrary.org