________________
॥७२॥
॥७३॥
॥७४॥
॥७५॥
॥७६॥
॥७७॥
देवदेवस्य० मा मां हिनस्तु किन्नरी देवदेवस्य० मा मां हिनस्तु दैवं हि देवदेवस्य० मा मां हिनस्तु योगिनी देवदेवस्य० मा मां हिनस्तु भाकिनी देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा । तयाच्छादित सर्वांगं, सा मां पातु सदैव हि श्रीगौतमस्य या मुद्रा तस्या या भुवि लब्धयः । ताभिरभ्यधिकं ज्योतिरर्हन् सर्व निधीश्वरः पातालवासिनो देवा, देवा भूपीठवासीनः । स्वर्वासिनोपि ये देवा, सर्वे रक्षन्तु मामित: येऽवधिलब्धयो ये तु, परमावधिलब्धयः । ते सर्वे मुनयो दिव्या मां संरक्षन्तु सर्वदाः भवनेन्द्र-व्यंतरेन्द्र-ज्योतिषकेन्द्र-कल्पेन्द्रेभ्यो नमो नमः । श्रुतावधि-देशावधि-सर्वावधि-परमावधि-बुद्धिऋद्धिप्राप्त-सर्वौषद्धिप्राप्त-अनंतबलद्धि - प्राप्ततत्वद्धिप्राप्त-रसद्धिप्राप्त-वैक्रियद्धिप्राप्तक्षेत्रद्धिप्राप्त-अक्षीणमहानसद्धिप्राप्तेभ्यो नमः
॥७८॥
॥७९॥
॥८०॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org