________________
ऋषभं चाजितं वन्दे, संभवं चाभिनन्दनम् । सुमतिं सुपार्श्व च, वन्दे श्रीशीतलं जिनम् श्रेयांसं विमलं वंदे, चानंतं धर्मनाथकम् । शांतिं कुंथुमरार्हन्तं नमिं वीरं नमाम्यहम्
?
एतांश्च षोडश जिनान् गाङ्गेयद्युतिसन्निभान् । त्रिकालं नौमि सद्भक्त्या हराक्षरमधिष्ठितान्
शेषाः तीर्थकृतः सर्वे, 'ह-र' स्थाने नियोजिताः । माया बीजाक्षरं प्राप्ताः, चतुर्विंशतिरर्हताम् गतराग-द्वेष- मोहाः, सर्वपापविवर्जिताः । सर्वदा सर्वकालेषु, ते भवन्तु जिनोत्तमाः
देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा । तयाच्छादित सर्वांगं, मा मां हिंसन्तु पन्नगाः देवदेवस्य० मा मां हिंसन्तु पक्षिणः देवदेवस्य० मा मां हिंसन्तु शूकरा:
देवदेवस्य० मा मां हिंसन्तु सिंहका :
देवदेवस्य० मा मां हिंसन्तु शृङ्गिणः
देवदेवस्य० मा मां हिंसन्तु गोनसाः
देवदेवस्य० मा मां हिंसन्तु दंष्ट्रिणः
,
॥२६॥
॥२७॥
॥२८॥
॥२९॥
॥३०॥
॥३१॥
॥३२॥
॥३३॥
॥३४॥
॥३५॥
॥३६॥
॥३७॥
९४
Jain Education International For Private & Personal Use Only www.jainelibrary.org