________________
द्वात्रिंशिका
વિષયમાર્ગદર્શિકા
वित्त वित्तान्तरवेद्य नथी - पूर्वपक्ष यासु ७७० तत्त्वज्ञानमात्रादपवर्गाऽसम्भवद्योतनम्
७७१ | दशविधोपचारनिमित्तोपदर्शनम् . ७७२ | कृत्यादेरात्मधर्मत्वसमर्थनम् . ७७२ नित्यताद्वैविध्यविचारः
अर्थनिष्ठव्यापारफलसमर्थनम्
चित्ते व्यापारद्वयविरोधः
अनवस्था घोषप्रसंग...
विभिन्नपाठद्वयसङ्गतिः . સ્મૃતિસાંકર્ય પ્રસંગ
चितेरप्रतिसङ्क्रमस्थापनम् .
प्रतिसङ्क्रमद्वैविध्यविमर्शः
चित्तस्य सर्वार्थग्रहणसमर्थनम् . स्वभोग्यबुद्धिसंवेदनविचारः ઉભયમુખીદર્પણતુલ્ય ચિત્ત स्फटिकोदाहरणतात्पर्यद्योतनम् .
चिच्छक्तिद्वैविध्यम् .
બે પ્રકારની ચિત્ શક્તિનું નિરૂપણ भोगद्वैविध्योपदर्शनम् . પુરુષમાં ભોગવિચાર पुरुषप्रतिबिम्बोपपादनम् . पुरुषप्रतिबिंजवाह वियार ..
लोकव्यवहारव्युत्पादनम् प्रद्धति खेड, बुद्धि भने अन्तःकरण-चित्तवृत्तीनां चतुर्विधत्वम् . सर्वमुक्तिप्रसङ्गोद्धारः
અનુલોમ-પ્રતિલોમ પરિણામ વિચાર अनुलोम-प्रतिलोमपरिणामद्योतनम्
प्रकृतेर्विपरिणामक्रमोपदर्शनम् . मोक्षशास्त्रावश्यकताविद्योतनम् . મુક્તિ માટે શાસ્ત્ર જરૂરી-પાતંજલ
पुरुषेऽध्यवसायविचारः
साङ्ख्यतन्त्रेऽध्यवसायसमर्थनम्
पुरुषाऽपवर्गानुपपत्तिः.
પ્રકૃતિમુક્તિ આપત્તિ- ઉત્તરપક્ષ मोक्षस्य बन्धसापेक्षता
પુરુષમુક્તિ સૂચક શાસ્રવચનની અસંગતિ
Jain Education International
•
•
७७३ | राजमार्तण्डमतनिरसनम् .
૭૭૩ | પરિણામી અનેક છતાં પરિણામ એક ७७४ | सूत्रत्रितयपर्यालोचनम् .
७७५ पातञ्जलमते यमादिवैफल्यम् .
७७६ | कूटस्थत्वश्रुतिसङ्गतिः .
७७७
कूटस्थश्रुतिप्रयोजनोपदर्शनम् .
37
७९२
७९३
७९४
७९५
७९६
૭૯૬
७९७
७९८
७९९
८००
७७७
८०१
सम्भूयमिलितार्थक्रियाकरणमीमांसा ૭૭૮ | પાતંજલમતે આત્મસાધક પ્રમાણનો અભાવ ... ૮૦૧
७७९ असंहतपरसिद्धिमीमांसा
८०२
૮૦૨
८०३
८०४
૭૭૯ | સંહત્યકારિત્વ હેતુની વિલક્ષણતા. ७८० संहत्यकारित्वव्याप्तौ व्यभिचारप्रकाशनम् ७८० साङ्ख्यसूत्र - योगसूत्रयोरपाकरणम् ७८१ || योगसूत्रभाष्यनिराकरणम् . ७८१ | अतिरिक्तपुरुषससिद्धेर्विकल्पत्रयकवलितत्वम् . . ७८२ वायोः पञ्चविधत्वस्थापनम् . ૭૮૨ | અહંકારાદિ તત્ત્વનો ઉચ્છેદ ७८३ पुंसो व्यञ्जकत्वमीमांसा. ૭૮૪ | પુરુષમાં ફૂટસ્થનિત્યતા અસંગત ७८४ पुरुषस्वभावभेदोपादनम् . ७८५ योगसूत्री असंगतता ७८६ विन्ध्यवास्युक्त्यपाकरणम् . ૭૮૭ | પાતંજલોનો શૂન્યવાદમાં પ્રવેશ
८१०
८१०
७८७ | केवलज्ञाने शक्तिरूपेण विषयसन्निधानम् .
८११
७८८ कौटस्थ्यनिरुक्तिः
८१२
७८९ भोजमतनिराकरणम् .
८१३
७९० | स्वभावाऽभेदे सहकारिसन्निधानकालभेदाऽसम्भवः . ८१४
૭૯૦ | પાતંજલમતનો સ્યાદ્વાદમાં પ્રવેશ
૮૧૪
७९१ पातञ्जलतन्त्रे स्याद्वादसम्मतिद्योतनम् ૭૯૧ | પુરુષની મુક્તિ અસંગત
८१५ ૮૧૫ www.jainelibrary.org
For Private & Personal Use Only
.......
८०५
८०६
८०७
८०७
८०८
८०८
८०९
८०८