________________
'द्वात्रिंशिका
•
• દ્વાત્રિંશિકાની નયલતા ટીકામાં ઉપયુક્ત વેદ ઉપનિષદ્દ્ની સૂચિ 'वेदोपनिषदो ह्युक्ता, नयलताकृता मुदा । तन्नामानि प्रदर्श्यन्तेऽन्यतन्त्रबोधहेतवे ॥
१. अक्षमालिकोपनिषद्
२. अक्ष्युपनिषद्
३. अथर्वशिखोपनिषद्
४. अथर्वशिरउपनिषद्
५. अद्वयतारकोपनिषद्
६. अद्वैतोपनिषद्
७. अध्यात्मोपनिषद् (तन्त्रान्तरीय)
८. अध्यात्मोपनिषद् (जैन)
९. अन्नपूर्णोपनिषद्
१०. अमृतनादोपनिषद्
११. अवधूतोपनिषद्
१२. अव्यक्तोपनिषद्
१३. आत्मपूजोपनिषद्
१४. आत्मप्रबोधोपनिषद्
१५. आत्मोपनिषद्
१६. आरुणिकोपनिषद्
१७. आर्षेयोपनिषद्
१८. आश्रमोपनिषद्
१९. इतिहासोपनिषद्
२०. ईशावास्योपनिषद्
२१ . उत्सर्गापवादवचनैकान्तोपनिषद्
(निगम)
२२. ऊर्ध्वपुण्ड्रोपनिषद्
२३. एकाक्षरोपनिषद्
२४. एतरेयोपनिषद्
. २५ . कठरुद्रोपनिषद् २६. कठवल्लिकोपनिषद् २७. कठोपनिषद्
२८. कन्दोपनिषद्
४८. गोपालपूर्वतापिन्युपनिषद्
| २९. कात्यायनोपनिषद् ३०. कामराजकीलितोद्धारोपनिषद् ४९. गोपालोत्तरतापनीयोपनिषद्वृत्ति ५०. गोपालोत्तरतापिन्युपनिषद्
३१. कालाग्निरुद्रोपनिषद्
३२. कालिकोपनिषद्
३३. कालीमेधादीक्षितोपनिषद्
५१. गोपीचन्दनोपनिषद् ५२. चतुर्वेदोपनिषद्
३४. कुण्डिकोपनिषद्
५३. चाक्षुषोपनिषद्
३५. कृष्णपुरुषोत्तमसिद्धान्तोपनिषद् ५४. छागलेयोपनिषद्
३६. कृष्णोपनिषद्
• अथर्ववेद • ऋग्वेद
• ऋग्वेदसायणभाष्य
•
·
चतुर्वेदोपनिषद् यजुर्वेद • यजुर्वेदोव्वटभाष्य शुक्लयजुर्वेद
·
• सामवेद
• सामवेदसायणभाष्य
३७. केनोपनिषद्
३८. कैवल्योपनिषद्
३९. कौषीतकिब्राह्मणोपनिषद्
४०. क्षुरिकोपनिषद् | ४१. गणपत्युपनिषद्
| ४२. गणेशपूर्वतापिन्युपनिषद् ४३. गणेशोत्तरतापिन्युपनिषद्
४४. गर्भोपनिषद्
४५. गारुडोपनिषद्
| ४६. गुह्यकाल्युपनिषद्
४७. गृह्यषोढान्यासोपनिषद्
५५. छान्दोग्योपनिषद् ५६. जाबालदर्शनोपनिषद्
५७. जाबालोपनिषद्
५८. जाबाल्युपनिषद्
५९. तारकोपनिषद्
६०. तुरीयातीतोपनिषद्
६१. तुरीयोपनिषद्
६२. तुलस्युपनिषद्
६३. तेजोबिन्दूपनिषद्
६४. तैत्तिरीयारण्यकनारायणोपनिषद्
६५. तैत्तिरीयारण्यकोपनिषद्
६६. तैत्तिरीयोपनिषद्
६७. त्रिपाद्विभूतिमहानारायणोपनिषद् ६८. त्रिपुरातापिन्युपनिषद् ६९. त्रिपुरोपनिषद् ७०. त्रिशिखिब्राह्मणोपनिषद्
७१. दक्षिणामूर्त्तुपनिषद्
७२. दत्तात्रेयोपनिषद्
29
७३. देव्युपनिषद्
७४. द्वयोपनिषद्
७५. ध्यानबिन्दूपनिषद्
| ७६. नादबिन्दूपनिषद्
૧. નયલતામાં ઉષ્કૃત કરેલ વેદ ઉપનિષદ્ સાહિત્યની ઉપરોક્ત સૂચિમાં દર્શાવેલ ગ્રંથોના પૃષ્ઠ ક્રમાંકને જોવા માટે આઠમાં ભાગમાં નિર્દેષ્ટ પરિશિષ્ટ ૬ જુઓ પૃ.૨૨૧૯ થી ૨૨૪૮
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org