SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशिका अष्टोपचारादिपूजाद्योतनम् सर्वोचारपूजाविधानम् तत्त्वदर्शिस्नानविचारः . સ્તોત્ર પૂજા મીમાંસા स्तोत्रपूजाविधिप्रदर्शनम्. समन्तभद्रादिपूजोपदर्शनम् . त्रिविधपूजामीमांसा . दुर्गतनारीकृतपूजाविचारः स्वरूपतः सदोषस्याऽपि धर्मार्थं कर्तव्यता સંકાશ શ્રાવકનું ઉદાહરણ .. धर्मनिमित्तकाऽरम्भस्य शुभाऽनुबन्धिता उपकारमृतेऽपि पूज्यतः परमानन्दोपलम्भः . जिनोपकाराऽयोगेऽपि तदुपासनातः फलसिद्धि: જરા અટકો बुद्धिने ऽसो.. ● विषयभागाशी • ३५१ | आत्मपरिणामवज्ज्ञानव्याख्याद्वैविध्यम्. १३५२ | मिथ्यादृष्टेः आध्यात्मिकोत्सर्गापवादानभिज्ञता ३५३ कारणतावच्छेदकस्य प्रयोजकत्वनियमः 343 त्रिविधज्ञानानां मत्यादिविशेषरूपता. कूपोदाहरणविभावनम् . पूजास्थलीयहिंसामीमांसा. यतेर्जिनार्चनाऽपाकरणम् . अधिकारवशाच्छास्रोक्तानुष्ठानकर्तव्यतास्थापनम् यतेः पूजकत्वानौचित्यम् . एकानुष्ठानस्य विहितान्यानपवादकत्वम् जिनार्चायामनुबन्ध-हेतुहिंसानिराकरणम् जिन पूजना विधाने बोधिनाशादिः . ३६५ संसारारम्भप्रवृत्तौ धर्मारंम्भपरिहारानौचित्यम् ... ३६६ અષ્ટક વચન વિરોધનો પરિહાર ૩૬૬ पड्कप्रक्षालनादस्पर्शनस्याभ्यर्हितत्वविचारः. ६- साधु-सामग्र्यद्वात्रिंशिका साधुसामग्र्यविभागन्यूनताशङ्कापरिहारः . साधूनां नित्योपवासित्वविधानम् ત્રિવિધ જ્ઞાન મીમાંસા Jain Education International ३५४ | ज्ञानफलविरहेऽज्ञानम् . ३५५ विषयप्रतिभासज्ञान ३५६ ३५७ ३५८ ३५९ ३६० ३६१ ३६२ ३६३ ३६४ ३६७ ३६८ ३६९ ૩૬૯ ३७० ३७१ बहुश्रुतानामपि मिथ्यादृशां ......... ३७५ विषयप्रतिभासज्ञानम् . मिथ्याज्ञानत्वप्रयोजकोपदर्शनम् આત્મપરિણામશાલી જ્ઞાન प्रतिबन्धद्वैविध्यप्रज्ञापनम् आत्मपरिणतिशालिज्ञानफलविचारः तत्त्वसंवेद्दन ज्ञान... व्यवहारतः चारित्रस्वरूपप्रकाशनम् त्रिविधज्ञानलिङ्गोपदर्शनम् ત્રણ જ્ઞાનના ચિહ્નોને ઓળખીએ सदनुबन्धनिरूपणम् . | ज्ञानादिगतजातिभेदसिद्धिः कर्मनिष्ठप्रतिबन्धकता हेतुविशेषविघटनतः .. कार्यस्वभावभेदस्य कारणस्वभावभेदव्याप्यता. कारणभेदादिमीमांसा आकर्षविचारः. लिङ्गस्य भावधर्मोपधायकत्वाऽनियमः ભિક્ષા વિચારણા ३७२ | सदानारम्भहेतुताविमर्शः. 393 पञ्चविधभिक्षास्वरूपद्योतनम् . ३७४ प्रतिमाप्रतिपन्नश्रावकभिक्षाविचारः जिनकल्पिकभिक्षाविचारः. सदानारम्भिताया आद्यभिक्षालक्षणे विशेषणोपलक्षणमीमांसा ३७६ ३७६ | त्रिविधशुद्धीनां बलाधिकत्वविचारः For Private & Personal Use Only 23 ३७७ ३७८ ३७९ ३८० ३८१ ३८१ ३८२ ३८३ ૩૮૩ ३८४ ३८५ ૩૮૫ ३८६ ३८७ ३८७ ३८८ ३८९ ३९० ३९१ ३९२ ३९३ ३९४ ३८४ ३९५ ३९६ ३९७ ३९८ ३९९ ४०० www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy