________________
१५६
श्रावकाणां लब्धार्थ- गृहीतार्थत्वादिसमर्थनम् •
द्वात्रिंशिका - ३/१२
1
अप्येष शिथिलोल्लापो न श्राव्यो गृहमेधिनाम् । सूक्ष्मोऽर्थ इत्यदोऽयुक्तं सूत्रे तद्गुणवर्णनात् ।। १२ ।। अपीति । एषोऽपि ( = शिथिलोल्लापो ) शिथिलानामुल्लापो यदुत 'न श्राव्यो गृहमेधिनां सूक्ष्मोऽर्थः ' इत्यदः = वचनं अयुक्तं, सूत्रे = भगवत्यादौ तेषां = गृहमेधिनामपि' केषाञ्चिद् गुणवर्णनात्, (= तद्गुणवर्णनात्) 'लट्ठा 'गहिअट्ठा' (भ. सू. २/५/१०७ ) इत्यादिना साधूक्तसूक्ष्मार्थपरिणामआलंबणाण लोगो भरिओ जीवस्स अजउकामस्स । जं जं पिच्छइ लोए तं तं आलंबणं कुणइ । । जे जत्थ जया भग्गा ओगासं परं ते अविंदंता । गंतु तत्थऽचयंता इमं पहाणं ति घोसंति ।। नीयावासविहारं चेइयभत्तिं च अज्जियालाभं । विगईसु य पडिबंधं निद्दोसं चोइया बंत ।। ← (आ.नि.११८८, ११७४, ११७५) इति । तदुक्तं निशीथभाष्ये अपि जो जत्थ होइ भग्गो, ओवासं सो परस्स अविंदंतो । गंतुं तत्थऽचएंतो इमं पहाणं ति घोसेति ।। ← (नि.भा. ५४४६ ) इति ।
→ बालेहिं सह संसग्गिं हासं कीडं च वज्जए ← (उत्त. १ / ९) इति उत्तराध्ययनसूत्रवचनमनुस्मृत्य अत्यन्तमध्यस्थभावेनेमे सुखशीलजनाः वनचरगृहीतशूकोदाहरणेन परित्यक्तव्याः शुद्धसंयमकाङ्क्षिणा । तदुक्तं निशीथभाष्ये न वि रागो न वि दोसो सुहसीलजणम्मि तह वि तू वज्जा । वणसुगलद्धोवम्मा, च्छंत हा वइकरं पि ।। ← (नि.भा. ४९७६) इति । तदुक्तं सम्यक्त्वप्रकरणे अपि इयरेसु वि य पओसो नो कायव्वो भवठिई एसा । नवरं विवज्जणिज्जा विहिणा सयमग्गनिरएणं ।। ← (स.प्र. १९९) इति भावनीयम् ।।३ / ९-१०-११।।
ननु श्रावकस्याविरतत्वेन, उत्कर्षतोऽपि षड्जीवनिकायपर्यन्तं सूत्रतोऽर्थतश्च श्रावणं कर्तव्यम्, पिडैषणा तु न सूत्रतः किन्त्वर्थतः । तदुक्तं श्रावकप्रज्ञप्ती पवयणमाई छज्जीवणीयंता उभयओ वि इयरस्स । पिंडेसणा अत्थे ← ( श्रा. प्र. २९७ ) इति, इतरस्य = श्रावकस्य । ततश्चैदम्पर्यार्थपर्यन्तः सूक्ष्मोऽर्थस्तु अन्धदर्पणन्यायेन तस्य न श्राव्य इति शिथिलसाधुमतं निरस्यति - 'अप्येष ' इति । सूक्ष्मः सूक्ष्मबुद्धिगम्यः अर्थः पदार्थादिक्रमेणाऽऽगत ऐदम्पर्यार्थः । भगवत्यादौ तुङ्गका श्रावकवर्णनावसरे गृहमेधिनामपि केषाञ्चित् 'लट्ठा, गहियट्ठा, पुच्छियट्ठा, अभिगयट्ठा, विणिच्छियट्ठा' (भगवती. २/५/ १०७) इत्यादिना साधूक्तसूक्ष्मार्थपरिणामशक्तिमत्त्वप्रतिपादनात् । अभयदेवसूरिकृता तद्वृत्तिश्चैवम् → 'लट्ठत्ति' अर्थश्रवणात्, 'गहियट्ठत्ति' अर्थावधारणात्, 'पुच्छियट्टत्ति' सांशयिकाऽर्थप्रश्नकरणात्, 'अभिगयट्ठ त्ति' * યોગ્ય શ્રાવક્તે પણ સૂક્ષ્મ પદાર્થો બતાવાય
ગાથાર્થ :- શિથિલાચારીની આ વાત પણ સાંભળવી નહિ કે ‘ગૃહસ્થોને સૂક્ષ્મ અર્થ ન કહેવો.' આ વાત અયુક્ત હોવાનું કારણ છે કે આગમમાં શ્રાવકોના તેવા ગુણનું વર્ણન આવે છે. (૩/૧૨) ટીકાર્થ :- શિથિલાચારીઓની આ વાત પણ ન સાંભળવી કે ‘ગૃહસ્થોને શાસ્ત્રનો સૂક્ષ્મ અર્થ કહેવો ન જોઈએ.' આ વાત યોગ્ય નથી. કારણ કે ભગવતીજી વગેરે આગમોમાં કેટલાક ગૃહસ્થોના પણ એવા ગુણનું વર્ણન કરેલ છે. (પુંગિયા નગરીના શ્રાવકોના વિશેષણ રૂપે ભગવતીજીમાં) ‘લદ્વા’ ‘ગહિઅઠ્ઠા’... વગેરે વિશેષણો દ્વારા સાધુ ભગવંતોએ જણાવેલ સૂક્ષ્મ અર્થને પરિણમાવવાની શ્રાવકની શક્તિનું પ્રતિપાદન કરેલ છે. શાસ્ત્રના સૂક્ષ્મ અર્થને સાંભળેલ હોય તે ‘લબ્ધાર્થ' કહેવાય. શાસ્રના સૂક્ષ્મ
=
=
१. हस्तादर्शे '... मषि' इत्यशुद्धः पाठः । २
Jain Education International
हस्तादर्शे 'अहि...' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
www.jainelibrary.org