SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ १० ॐ ऐं ह्रीं श्रीं क्लीं श्री श्रुतदेवी सरस्वत्यै सं ताम्बूलं समर्पयामी स्वाहा। ११ ॐ ऐं ह्रीं श्रीं क्लीं श्री श्रुतदेवी सरस्वत्यै वस्त्रं समर्पयामि स्वाहा। १२ ॐ ऐं ह्रीं श्रीं क्लीं श्री श्रुतदेवी सरस्वत्यै अलंकाराणि समर्पयामि स्वाहा। विद्यज्ज्वालाप्रदीप्तां प्रवरमणिमयीमक्षमालां सुरुपां, रम्यावृत्ति र्धरित्री दिनमनुसततं मंत्रकं शारदं च । नागेन्द्रैरिन्द्रचन्द्र मनुजमुनिजनैः संस्तुता या च देवी, कल्याणं सा च दीव्यं दिशतु मम सदा निर्मलं ज्ञान रत्नम् ।।८।। ॐ ह्रीं अज्ञानोदधिशोषिण्यै (८५) ज्ञानदायै (८६) नर्मदाय (८७) गङ्गायै (८८) सीतायै (८९) वागीश्वर्यं (९०) धृत्यै (९१) ऎकार मस्तकायै (९२) प्रीत्यै (९३) ह्रींकारवदनायै (९४) हुत्य (९५) क्लीं करद्वयायै (९६) श्री सरस्वत्यै जलं... स्वाहा। करबदरसदृशमरिवल-भुवतलं यत् प्रसादतः कवयः । पश्यन्ति सूक्ष्ममतयः सा जयति सरस्वती देवी॥ ९॥ ॐ ह्रीं शक्त्यै (९७) अष्टबीजायै (९८) निरक्षरायै (९९) निरामयायै (१००) जगत्संस्थायै (१०१) नि:प्रपञ्चायै (१०२) चञ्चलायै (१०३) चलायै (१०४) निरुत्पन्नायै (१०५) समुत्पन्नायै (१०६) अनन्तायै (१०७) गगनोपमायै (१०८) भगवत्यै वाग्देवतायै वीणापुस्तकमौक्तिकाक्षवलय श्वेताब्ज - मण्डितकरायै शशधरनिकर - गौरिहंसवाहनायै श्री सरस्वत्यै जलं स्वाहा। प्रार्थना : (भंEISITI) एषा भक्त्या तव विरचिता या मया देवि पूजा, स्वीकृत्यैनां सपदि सकलान् मेऽपराधान् क्षमस्व। न्यूनं यत्तत् तव करुणया पूर्णनामेतु सद्यः, सानन्दं मे हृदयकमले तेस्तु नित्यं निवासः । (मालिनी) चरणनलिनयुग्मं पंकजैः पूजयित्वा, कनककमलमालां कण्ठदेशेऽर्पयित्वा। शिरसि विनिहितोऽयं रत्नपुष्पांजलि स्ते, हृदयकमलमध्ये देवि ! हर्ष तनोतु ।। શ્રી સરસ્વતી દેવી પૂજનઃ ॐ ऐं ह्रीं श्रीं क्लीं श्री श्रुतदेवी सरस्वत्यै वं जलं समर्पयामि स्वाहा। २ ॐ ऐं ह्रीं श्रीं क्लीं श्री श्रुतदेवी सरस्वत्यै लं चन्दनं समर्पयामि स्वाहा। ३ ॐ ऐं ह्रीं श्रीं क्लीं श्री श्रुतदेवी सरस्वत्यै लं गन्धं समर्पयामि स्वाहा। ४ ॐ ऐं ह्रीं श्रीं क्लीं श्री श्रुतदेवी सरस्वत्यै हं पुष्पं समर्पयामि स्वाहा। ५ ॐ ऐं ह्रीं श्रीं क्लीं श्री श्रृतदेवी सरस्वत्यै यं धूपं आघ्रापयामि स्वाहा। ६ ॐ ऐं ह्रीं श्रीं क्लीं श्री श्रुतदेवी सरस्वत्यै रं दीपं दर्शयामि स्वाहा। ७ ॐ ऐं ह्रीं श्रीं क्लीं श्री श्रुतदेवी सरस्वत्यै तं अक्षतं समर्पयामि स्वाहा। ८. ॐ ऐं ह्रीं श्रीं क्लीं श्री श्रुतदेवी सरस्वत्यै वं नैवेद्यं समर्पयामि स्वाहा। ९ ॐ ऐं ह्रीं श्रीं क्लीं श्री श्रृतदेवी सरस्वत्यै फुः फलं समर्पयामि स्वाहा। श्री बापभट्टिसूरिकृत अनुभूत सिद्ध सारस्वत स्तवः । (द्रुतविलित) कलमरालविहङ्गमवाहना सितदकुल-विभूषणलेपना। प्रणतभूमिरुहामृतसारिणी प्रवरदेहविभाभरधारिणी ॥१॥ अमृतपूर्णकमण्डलुहारिणी त्रिदशदानवमानवसेविता। भगवती परमैव सरस्वती मम पुनातु सदा नयनाम्बुजम् ॥२॥ जिनपतिप्रथिताखिलवाङ्मयी गणधराननमण्डपनर्तकी। गुरुमुखाम्बुजखेलनहंसिका विजयते जगति श्रुतदेवता ॥३॥ अमृतदीधिति-बिम्ब समाननां बिजगतिजननिर्मितमाननाम् । नवरसामृतवीचि-सरस्वती प्रमुदितः प्रणमामि सरस्वतीम् ॥४॥ विततकेतकपत्रविलोचने विहित संसृति-दुष्कृतमोचने। धवलपक्षविहङ्गमलाञ्छिते जय सरस्वति! पूरित वाञ्छिते ॥५॥ भवदनुग्रहलेशतरङ्गिता स्तदुचितं प्रवदन्ति विपश्चितः। नृपसभासु यतः कमलाबला- कुचकला ललनानि वितन्वते ।।६।। गतधना अपि हि त्वदनुग्रहात् कलितकोमल-वाक्यसुधोर्मयः । चकितबालकुरङ्गविलोचना जनमनांसि हरन्तितरां नराः ॥७॥ २१९ Jain Education International national For Privat For Private & Personal Use Only www.jainelibrary.org
SR No.004932
Book TitleSachitra Saraswati Prasad
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSuparshwanath Upashraya Jain Sangh Walkeshwar Road Mumbai
Publication Year1999
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy