________________
૫૮ ભાષાન્તર
હું દેદીપ્યમાન શ્વેત સો પાંખડીવાળા કમળમાં નિવાસ કરનારી, સરસ્વતી ! મારા મુખમાં પધારો અને દેવતાઓના સમૂહથી પૂજાયેલા તારા ચરણતલમાં મને તારું દાસપણું આપ.
૧
જગતના પાપને હરણ કરનારી ! વિષ્ણુની પત્ની લક્ષ્મી સ્વરૂપા ! હિમાલયને જીતનાર અત્યંત ઉજ્જવળ શરીરવાળી ! આ ભુવનમાં વેદના વિસ્તારવાળા સંસ્કૃતના ચરણકમળ વિના બીજું કોઈ ઉપાસ્ય નથી.
२
વેદજ્ઞાન વિના અરે રે મારૂં જીવન અત્યંત મૂઢ છે. અને મનુષ્યોમાં તેની ગણના નથી. હૈ દયામયી અત્યંત કૃપા કરો, (थी) भाई हास्य (परावजी ) पशुं टूर थाथ,
3
વિકસિત થયેલા કલતા નીલકમળાની અંદર નિવાસકરનારી! પોતાના સેવકને બૃહસ્પતિ સમાન બનાવનારી! હે પાતળા પેટ વાળી માતા ! મારી જીવા ઉપર શાશ્વત હાસ્યને जनावो.
સંસારરૂપી મુખથી ભાવિત થયેલા ભયરૂપી અરણ્યનો નાશ કરનાર ! અવિરત ગાનવાળું માનસ બનાવો. હે દયામયી ! તારી દૃષ્ટિ મારા ઉપર પડે બીજી પોતાની શું વાત કહું ?
૫
-: संपूर्ण :
५८ अनुवाद
हे देदीप्यमान सौ पंखुडियो वाले श्वेत कमल मे निवास करनेवाली, सरस्वती ! मेरे मुख मे पधारिये और देवसमूह द्वारा पूजे गये आपके चरणतल मे आपका दास्य रुपसे मुझे स्वीकार किजीए।
१
जगत के पापो को हरनेवाली ! विष्णु की पत्नी लक्ष्मी स्वरूपा । हिमालय को जीतनेवाले अत्यन्त उज्ज्वल (गौर) शरीरवाली ! इस भुवन में वेद के विस्तारवाले संस्कृत के पद-कमल के बिना और कोई उपास्य नही है ।
२
वेदज्ञान के बिना हाय ! मेरा जीवन अत्यन्त मूढ है और मनुष्यो मे उसकी कोई गिनती नहीं है। हे दयामयी! मुझ पर असीम कृपा कीजिये (जिससे) मेरी दासता (पराधीनता) दूर हो जाय।
Jain Education International
३
खिले हुए, डोलते हुए नील कमल पर वास करनेवाली ! अपने सेवक को बृहस्पति के तुल्य बनानेवाली ! हे पतले उदरवाली माता! मेरी जिह्वा पर शाश्वत हास्य सजाओ ।
૪
संसाररूपी मुख से भावितभवरूपीअरण्य का नाश करनेवाली! अविरत गानवाला मानस बनाओ! हे दयामयी ! तुम्हारी दृष्टि मुझ पर पड़े, अपनी और क्या बात कहूँ ?
। समाप्तम् ।
५९
श्री नील सरस्वती स्तोत्रम्
घोररूपे महारावे सर्वशत्रुभयंकरि ! भक्तेभ्यो वरदे देवि ! त्राहि मां शरणागतम्
ॐ सुरासुरार्चिते देवि ! सिद्धगन्धर्वसेविते ! जाड्यपापहरे देवि ! त्राहि मां शरणागतम्
जटाजूटसमायुक्ते ! लोलजिह्वान्तकारिणि ! तबुद्धि करे देवि ! त्राहि मां शरणागतम् सौम्यक्रोधधरेरुपे, चण्डरूपे ! नमोऽस्तु ते । सृष्टिरूपे ! नमस्तुभ्यं त्राहि मां शरणागतम् जडानां जडतां हन्ति भक्तानां भक्तवत्सला । मूढतां हर मे देवि त्राहि मां शरणागतम्
हूँ हूँ हूँ कारमयेदेवि ! बलिहोमप्रिये नमः । आतारे ! नमो नित्यं प्राहि मां शरणागतम्
बुद्धिं देहि यशो देहि कवित्वं देहि देवि मे । मूढत्वं च हरे देवि त्राहि मां शरणागतम्
इन्द्रादिविलसन्देव वन्दिते करुणामयि ! | तारे ताराधिनाथास्ये ब्राहिमां शरणागतम्
अष्टम्यां च चतुर्दश्यां नवम्यां यः पठेन्नरः । षण्मासैः सिद्धि माप्नोति नात्र कार्या विचारणा
मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां तर्क व्याकरणादिकम
इदं स्तोत्रं पठेद्यस्तु सततं श्रद्धयाऽन्वितः । तस्य शत्रुः क्षयं याति महाप्रज्ञा प्रजायते पीडायां वापि संग्रामे जाड्ये दाने तथा भये । य इदं पठति स्तोत्रं शुभं तस्य न संशयः
इति प्रणम्य स्तुत्वा च योनिमुद्रां प्रदर्शयेत् ॥ इति नील सरस्वती स्तोत्रम् ॥
१४७
For Private & Personal Use Only
11811
॥२॥
11311
asses
11811
11411
||६||
11011
ዘሪ
11811
||१०||
।।११।।
।।१२।।
www.jainelibrary.org