________________
આચારશાસ્ત્રઃ ગણધર રચિત આવશ્યક સૂત્ર
(श्रीमावश्य) ઉત્કૃષ્ટ ગુરુ વંદનનો પાઠ -
इच्छामि खमासमणो ! वंदिउं जावणिज्जाए णिसीहियाए अणुजाणह मे मिउग्गह णिसीहि; अहो-कायं काय-संफास; खमाणिज्जो भे किलामो अप्पकिलताणं बहुसुभेणं भे दिवसो वइक्कतो; जत्ता भे ! जवणिज्जं च भे ! खामेमि खमासमणो!
देवसियं वइक्कम आवस्सियाए पडिक्कमामि खमासमणाणं देवसियाए आसायणाए तित्तीसण्णयराए जं किंचि मिच्छाए; मणदुक्कडाए वयदुक्कडाए कायदुक्कडाए, कोहाए माणाए मायाए लोहाए, सव्वकालियाए सव्वमिच्छोवयाराए सव्वधम्माइक्कमणाए आसायणाए;
जो मे देवसिओ अइयारो कओ, तस्स खमासमणो ! पडिक्कमामि जिंदामि गरिहामि अप्पाणं वोसिरामि ।
(ચોથું આવશ્યક भंगल पाठ :
चत्तारि मंगलं, अरिहंता मंगल, सिद्धा मंगलं, साहू मंगलं, केवलिपण्णत्तो धम्मो मंगलं ॥ चत्तारि लोगुत्तमा, अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपण्णत्तो धम्मो लोगुत्तमो । चत्तारि सरणं पवज्जामि, अरिहंते सरणं पवज्जामि, सिद्धे सरणं पवज्जामि, साहू सरणं पवज्जामि, केवलि पण्णत्तं धम्म सरणं पवज्जामि॥
ચાર શરણા, ચાર માંગલિક, ચાર ઉત્તમ કરે જેહ, ભવસાગરમાં ન બૂડે તેહી સકળ કર્મનો આણે અંત, મોક્ષ તણા સુખ લહે અનંતા ભાવ ધરીને જે ગુણ ગાય, તેહ જીવ તરીને મુક્ત જાય ! સંસાર માંહી શરણા ચાર, અવર શરણ નહિ કોઈI જે નર નારી આદરે, તેને અક્ષય અવિચળ પદ હોય ! અંગુઠે અમૃત વસે, લબ્ધિતણા ભંડારા
ગુરુ ગૌતમને સમરીએ, મનવાંછિત ફળ દાતાર સમુચ્ચય અતિચાર પ્રતિક્રમણનો પાઠ -
इच्छामि ठामि काउस्सग्गं जो मे देवसिओ अइयारो कओ, काइओ, वाइओ, माणसिओ, उस्सुत्तो, उम्मग्गो, अकप्पो, अकरणिज्जो, दुज्झाओ, दुव्विचिंतिओ अणायारो, अणिच्छिअव्वो, असमणपाउगो, नाणे तह दंसणे, चरिते सुए, सामाइए, तिण्हं गुत्तीणं, चउण्हं कसायाणं, पंचण्हमहव्वयाणं, छण्हं जीवणिकाएणं, सतण्हं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org