________________
३८२
श्रीचतुर्थस्तुतिनिर्णय भाग-२ तत्पट्टेजंबूरित्याख्योध्यानाग्रिकर्मशाटकः ।। न्यायमार्गोपदेष्टाचकेवलीचरमोभवत् ।।२।। ततः क्रोधादिहंतामूच्छीप्रभवप्रभुर्मुनिः ।। रागादिकक्षसप्तार्चिःसर्वश्रुताब्धिपारगः ॥३।।
शय्यंभवःश्रुतज्ञानीसंस्तुत्यस्त्रिदशेश्वरैः ।। धर्मध्यानतपोमग्रःस्वर्ग श्रीवासमंडितः ॥४॥ तत्पमुश्रीयशोभद्रः श्रुतार्णवघटोद्भवः ।। भव्यकमलरोचिष्णुर्वादिमत्तेभकेशरी ।।५।। संभूतिविजयाद्यास्तुमुनिगच्छगणाधिपाः ॥ ततोमहर्षयोभूवन्षड्दर्शनविशारदाः ॥६॥
तत्संतानेक्रमेणैवंबभूवुर्गणिनांवराः ॥ कुमतिध्वांतछेत्तारोबुद्धिविजयसंज्ञकाः ।।७।। तच्छिष्योविजयानंदसूरि म्रातिबुद्धिमान् ।। ढूंढिकास्तिमिरायंतेयत्प्रतापासहिश्नवः ।।८।। तेनाकारिविबोधार्थग्रंथोह्येष:सुयौक्तिकः ।। चतुर्थस्तुतिनिर्णयशंकोद्धारोत्तरान्वितः ॥९॥ सप्तवेदांकचंद्राब्देज्येष्ठमासेसिततच्छदे ॥
तृतीयाभृगुवारेचपार्श्वनाथप्रसादतः ॥१०॥ ॥ इति तपागच्छचार्य श्री श्री श्री १००८ श्रीमद्विजयानंद सूरि विरचित चतुर्थस्तुतिनिर्णयशंकोद्धार पलालपुंजभस्मसात्करणवह्निकण नामा चतुर्थस्तुतिनिर्णय द्वितीयोभागः ।।
समाप्त चतुर्थस्तुतिनिर्णयशंकोद्धार पलालपुंज भस्मसात् करण वह्निकण नाम्ना
चतुर्थस्तुतिनिर्णय द्वितीयो भागः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org