________________
શ્રીચતુર્થસ્તુતિનિર્ણય ભાગ-૨
૩૧૩
કરવી, પણ ઈર્યાવહી પડિફકમ્યા વિના પ્રતિક્રમણાદિક સામાયિક કરવું તે આગમથી વિરોધી છે.
(30) ते ७५२ श्रीमहानिशीथ सूत्रांनी साक्षी समीछे.
तथाहि ॥से भयवं जहत्तविण उवहाणेण पंचमंगलं महासुअक्खं धमहिज्जित्ताणं पुव्वाणुपुव्वीए पच्छाणुपुव्वीए अणाणुपुव्वीए सरवंजणमता बिंदुपयाक्खरविसुद्धथिरपरिचियं काउणमहतापबंधेणं सुत्तत्थं च विण्णाय तओणं क महिज्जेज्जा गोयमा इरियावहियं से भव्यं केणअटेणं एवंवुच्चइ जयाणं पंचमंगलं महासुअक्खं धमहिज्जित्ताणं पुणो इरियावहिअं अहीए गोयमा जेएस आयागमणागमणाइ परिणइ अणेगजीवपाणभूअसत्ताणं अणोवउत्तप्रमते संघट्टण अवद्दावणकिलामणं काउणं अणालोइअ अपडिक्कंते चेगमणाइ अणेग अण्णवावार परिणामासत्तचित्तयाए केइपाणीतमेव भावंतरमच्छद्दिअ अट्टदुहट्टइववसिए किंचिकालखणं विरत्तेताहे । तस्सफलेणं विसंवएज्जा जयाउणं कहिंचीअण्णाण मोहमाया दोसेणं एगिदि आदीणं संघट्ट परिआवणं वाकयंहवेज्जातयाय पच्छाहाहाहादुटुकयमम्मोहित्तिधण रागदोसमोहमिच्छत्तणाणंधेहि अदिट्ठपरलोग पच्चवाएहिंकुरकम्मनिग्घणेहिं परमसंवेगमावणे सुपरिफूडं आलोइत्ताणं निंदित्ताणं गरहित्ताणं पायच्छित्तमणुचरित्ताणं निस्सल्लेअणाउलचित्ते असुभकम्मक्खयट्ठा किंचि आयहिअचिइवंदणाइ अणुद्वेज्जातयातयद्वेचेव उवउत्तेसे हवेज्जाजयातस्सणं परमेग्गचित्तसमाहि हवेज्जा तयाचेव सव्वजगजीव-पाणभूअसत्ताणं अहिटुफलसंपती हवेज्जा तागोयमा अपडिक्वंताए इरियावहिआए नकप्पईचेवकाउं किंचिवि चिइवंदणसज्झायझाणाइ अ फलासायमभिकंखुगणएएणं अटेणं गोयमा एवं वुच्चइ जहाणं गोयमा ससुतत्थोभय पंचमंगलं थिरपरिचियं काउणं तउ इरियावहिअं अज्झाए से भयवं कयराएविहिए तमिरियावहिअमहीए गोयमाजहाणं पंचमंगलमहासुअक्खंधति ।।
इति महानिशीथ तृतीयाध्ययने ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org