________________
२०२
चतुर्थस्तुतिनिर्णय भाग-१ वृत्तिके करनेवाले श्रीनेमिचंद्रसूरिने करी है फेर उस टीकाकों श्रीजिनदत्तसूरिजीने शोधि है, यह कथन यही पुस्तकके अंतमें ग्रंथकारोंनेही लिखा है यह ग्रंथ अब अणहिलपुर पाटणके भांडागारमें मोजूद है. तिसका पाठ भव्यजीवोको संशयमें पाडनेवालेका कदाग्रह दूर करनेके वास्ते यहां लिखते है. यह पाठ जो नही मानेगा तिसकों चतुर्विध श्रीसंघने दीर्घ संसारी जान लेना.
(६७) तथा च तत्पाठः ॥ तह बंभ संति माइण,केइ वारिंति पूयणाईयं ॥ तत्त जओ सिरिहरिभद्रसूरिणोणुमयमुत्तं च ॥९०१॥ व्याख्या ॥ तथेति वादांतरभणनार्थो ब्रह्मशांत्यादीनांमकारः पूर्ववत् आदिशब्दादंबिकादिग्रहः केऽप्येके वारयंति पूजनादिकमादिग्रहणाच्छेपतदौचित्यादिग्रहः तत्पूजादिनिषेधकरणं नेति निषेधे यतो यस्मात् श्रीहरिभद्रसूरेः सिद्धांतादिवृत्तिकर्तृरनुमतमभीष्टं तत्पूजादि विधानं उक्तं च भणितं च पंचाशके इति गाथार्थः ॥ तदेवाह ॥ साहमिया य एए, महड्डिया सम्मद्दिट्ठिणो जेण ॥ एतोच्चिय उच्चियं खलु, एएइसिंइत्थ पूयाई ॥ प्रतीतार्था ॥ न केवलं श्रावका एतेषामिच्छं कुर्वति यतयोऽपि कायोत्सर्गादिकमेतेषां कुर्वंतीत्याहा । विग्यविधायणहेडं. जइणो वि कुणंति हंदि उस्सग्गं । खित्ताइ देवयाइ, सुयकेवलिणा जओ भणियं १००१ व्याख्या ॥ विजविघातनहेतोरुपद्रवविनाशार्थं यतयोपि साधवोपि न केवलं श्रावकादय इत्यपिशब्दार्थः । कुर्वंति विदधति हंदीति कोमलामंत्रणे उत्सर्ग कायोत्सर्ग क्षेत्रादिदेवताया, आदिशब्दाद्भवनदेवतादिपरिग्रहः श्रुतकेवलिना चतुर्दशपूर्वधारिणा यतो यस्मात्भणितं गदितमिति गाथार्थः । तदेवाह चाउम्मासियवरिसे, उस्सग्गो खित्तदेवयाए य ॥ परिकयसेज्झसुराए, करिति चउमासिएवेगे ॥१००२॥ गतार्था ॥ ननु यदि चतुर्मासिकादिभणितमिदं किमिति सांप्रतं नित्यं क्रियत इत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org