________________
१७०
चतुर्थस्तुतिनिर्णय भाग-१ मंगलार्थ सिद्धाणं बुद्धाणमिति स्तुतीनां भणनं मुहपत्तीपेहणं वंदणयं उपविश्य प्रतिक्रमणसूत्रभणनं अब्भुठिओमि आराहणाए पणित्ता वंदणयं खामणयं यदि पंचाद्याः साधवो भवति तदा त्रयाणां तक्रियतां तत्र रात्रिके दैवसिके पाक्षिकादिसत्कसंबुद्धसमाप्तिक्षामणेषु क्षमयितारः सकलं क्षामणकसूत्रं भणंति क्षमणीयास्तु परपत्तियं पदात् अविहिणा सारिया वारिया चोइया पडिचोइया मणेण वायाए काएण वा मिच्छामि दुक्कडं इति भणंति । अथ वंदणपुव्वं छम्मासिया चिंतणत्थं आयरिय उवज्जाय उस्सग्गा छम्मासिय चिंतणं करिज्झ पच्चक्खाणं जाव उज्जोयं भणिता मुहपत्ती पडिलेहणं वंदणयं पच्चक्खाणं इच्छामो अणुसठिं विशाललोचनदलं० इति स्तुतित्रयभणनं शक्रस्तवः । पूर्णा चैत्यवंदना ॥ श्रीतिलकाचार्य विधि प्रपामें ॥ संपूर्णा चैत्यवंदना अस्तोत्रा ततो गुरुन् वंदित्वा यथाज्येष्ठं साधुवंदनं क्षमा, इच्छापडिक्कमणइ ठायहं इत्थं क्षमा, सव्वस्सवि देवसियं, करेमि भंते का उस्सग्गो समग्रं दिनातिचारं चिंतार्थं ॥ श्रावकाणां तु नाणंमि दंसणंमीति गाथाष्टकचिंतार्थं अथ उज्जोयं भणित्वा मुहपत्तीपेहणं वंदणयं आलोयणं उपविश्य पडिक्कमणासूत्रभणनं ततः अब्भुट्टिओमि आराहणाए भणित्ता वंदणयं खामणयं वंदणयपुव्वं चरितशुद्धिनिमित्तं आयरिय उवज्जाये, काउस्सग्गो उज्जोयदुगचिंतणं ततो दंसणशुद्धिहेउं उज्जोयं भणित्ता उस्सग्गो उज्जोयचिंतणं तओ नाणशुद्धिकए पुक्खरवर काउस्सग्गो उज्जोयचिंतणं अथ शुद्धचारित्रदर्शन- श्रुतातिचारा मंगलार्थ सिद्धाणं बुद्धाणं पंच गाथा भणित्वा सुयदेवया उस्सग्गतीए थुईखित्तदेवयाए उस्सग्गतीथुई नमुक्कारं भणित्ता मुहपोत्तीपेहणं ततो यथा राज्ञा कार्यायादिष्टाः पुरुषाः प्रणम्य गच्छंति कृतकार्याः प्रणम्य निवेदयंति एवं साधवोऽपि गुर्वादिष्टा वंदनकपूर्वं चारित्रादिशुद्धिं कृत्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org