________________
१३६
चतुर्थस्तुतिनिर्णय भाग - १
जहन्ना चिइलंदण मज्झदंड थुइ जुअला || पणदंड थुई चउक्कग, थय पणिहाणेहिं उक्कोसा ॥१॥ व्याख्या ॥ नमस्कारेणांजलिबंधशिरोनमना - दिलक्षणप्रणाममात्रेण यद्वा नमो अरिहंताणमित्यादिना अथवैकद्वय श्लोकादिरूपे नमस्कारपाठपूर्वक नमस्त्रियालक्षणेन कारणभूतेन जातिनिर्देशाद्बहुभिरपि नमस्कारैः क्रियमाणा जघन्या स्वल्पा पाठक्रिययोरल्पत्वाद्वंदना भवतीति गम्यं ॥ १ ॥ नामश्च पंचधा ॥ एकांगः शिरसो नामे स्याद्वयंगः करयोर्द्वयोः ॥ त्रयाणां नामने त्र्यगंः करयोः शिरसः तथा ॥ १ ॥ चतुर्णां करयोर्जान्वोर्नमने चतुरंगकः ॥ शिरसः करयोर्जान्वोः पंचांग: पंचनामने ||२|| तथा दंडकश्चारिहंतचेइआणमित्यादिश्चैत्यस्तवरुपः स्तुतिः प्रतीता या तदंते दीयते तयोर्युगलं युग्ममेते एव वा युगलं मध्यमा एतच्च व्याख्यानमिति कल्पगाथामुपजीव्य कुर्वंति तद्यथा निस्सकडमनिस्सकडे, वि चेइए सव्वेहिं थुई तिनि ॥ वेलं वचेईआण विनाऊं एक्किक्आि वावि ॥१॥ यतो दंडकावसाने एका स्तुतिर्दीयते इति दंडकस्तुतियुगलं भवति ॥२॥ तथा पंचदंडकैः शक्रस्तव १, चैत्यस्तव २, नामस्तव ३, श्रुतस्तव ४, सिद्धस्तवाख्यैः ५, स्तुति चतुष्टयेन स्तवनेन जयवीरायेत्यादि - प्रणिधानेन च उत्कृष्टा इदं च व्याख्यानमेके " तिन्निवा कट्टई जाव थुईओ तिसिलोइआ ॥ ताव तत्थ अणुन्नायं कारणेण परेण वा" इत्येनां कल्पगाथां पणिहाणं मुत्त सुत्ती इति वचनमाश्रित्य कुर्वति वंदनकचूर्णावप्युक्तं तं च चेइअ वंदणं जहन्न मज्जिमुक्कास भेयतो तिविहं जत्तो भणिअं ॥ नवकारेण जहन्ना, दंडग थुइ जुअल मज्जिमा नेया ॥ संपुन्ना उक्कोसा, विहिणा खलु वंदना तिविहा ॥१॥ तत्थ नवकारेण एकसिलोगोच्चारणतो पणामकरणेण जहणा तहा अरिहंतचेइयाण मिच्चाइ दंडग भणिता काउस्सग्गं पारिता थुइ दिज्झ इति दंडगस्स थुइए अ जुअलेणं दुगेणं मज्जिमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org