________________
४२. (क) आवश्यक मलय. व. १६२
(ख) त्रिषष्टि. ११२।८८६ से ८८८
(ग) आवश्यक हारिभद्रीया वृत्ति १२०११ ४३. स्थानाङग प. ३९९--१ ४४. जम्बूद्वीप प्रज्ञप्ति, कालाधिकार (अमोलक ऋषि) प. ७६ ४५. स्थानाङग सूत्र वृत्ति प. ३९९ ४६. जम्बूद्वीप प्रज्ञप्ति, वक्षस्कार सू. १४ ४७. (क) आवश्यक मलय. वृत्ति प. १६३
(ख) त्रिषष्टि. ११२।२१३ प. ४०११ (ग) महापुराण जिनसेनाचार्य १४।१६२ पृ. ३१९ (क) ऊरूसु उसभलंछणं उसभो सुमिणमि तेण कारणेण उसभोत्ति णामं कयं ।।
--आवश्यक चूर्णि. प. १५१ (ख) ऊरुप्रदेश ऋषभो, लाञ्छनं यज्जगत्पतेः।
ऋषभं प्रथमं यच्च, स्वप्न मात्रा निरीक्षितः । तत् तस्य ऋषभ इति, नामोत्सवपुरःसरम् । तौ मातापितरौ हृष्टौ विदधाते शुभे दिने ।
-त्रिषष्टि १।२।६४८ से ६४९ ४९. (क) आवश्यक नियुक्ति. गा. १८६
(ख) आवश्यक मलय. प. १९२१२ (ग) आवश्यक चूर्णि. १५२
आवश्यक हरिभद्रीया प. १२५ (ङ) त्रिषष्टि. १।२।६५४-~६५९ ५०. (क) आवश्यक नियुक्ति. गा. १९१
(ख) त्रिषष्टि. १।२।८८१ ५१. (क) आवश्यक भाष्य
(ख) आवश्यक चूणि. पृ. १५३ (ग) आवश्यक मलय. वृ. १९४
(घ) आवश्यक चूणि. पृ. १५३ ५२. (क) दत्ती व दाणमसभं दितं । टुंजणमिवि पवत्तं ।
-आवश्यक नियुक्ति. गा. २२४ (ख) भगवता युगलधर्मव्यवच्छेदाय भरतेन सह जाता ब्राह्मी बाहुबलिने दत्ता, बाहुबलिना सह जाता सुन्दरी भरताय ।
-आव. मल. पृ. २०० (ग) युग्मिधर्मनिषेधाय भरताय ददौ प्रभुः ।।
सोदर्या बाहुबलिनः सुन्दरी गुणसुन्दरीम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org