SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ३५२. प्रभावती वीतिभए उदायणस्स दिण्णा, पउमावती चम्पाए दहिवाहणस्स, मिगावती कोसंबीए सताणियस्स, सिवा उज्जेणीए पज्जोतस्स जेट्ठा कुंडग्गामे वद्धमाण सामिणो जेट्ठस्स नंदिवद्धणस्स दिण्णा । - आवश्यक चूर्णि भाग २ प० १६४ (ख) त्रिषष्टि० १०।६।१८७ पत्र ७७-२ ३५३ नवमल्लई नवलेच्छई कासीकोसलगा अठारसवि गणरायाणो । ३५६. १२८ -- कल्पसूत्र चूर्णि सू० १२२ ३५४. (क) 'पावा' देवेहि कतं णामं, जेण तत्थ भगवं कालगतो (ख) 'पावा' देवेहिं कयं, जेण तत्थ भगवं कालगओ । -- कल्पसूत्र, पृथ्वी० टिप्पणी सू० १२२ (ग) रज्जुगा -- लेहगा, तेसि सभा रज्जुयसभा, अपरिभुज्जमाणा करणसाला । - कल्पसूत्र चूर्णि सू० १२२ ३५५. (क) बितितो चंदो संवच्छरो, पीतिवद्वणो मासो, गंदिवद्धणो पक्खो, अग्गिवेसो दिवसो उवसमो वि से णामं, देवाणंदा रयणी निरिति त्ति वच्चति, लवस्स अच्ची णामं, पाणुस्स मुत्तो, थोवस्स सिद्धणामं करणं णागं, सव्वट्टसिद्धो मुहुत्तो. -- कल्पसूत्र चूर्णि सू० १२३ समणस्स भगवओ महावीरस्स जेट्ठे अंतेवासी इंदभूती नामं अणगारे गोयमसगोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वज्जरिसहनारायसंघयणे कणगपुलगणिघसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे महातवे ओराले घोरे घोरगुणे घोरतवस्सी, घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेयलेसे चोहसपुव्वी चउनाणोवगए सव्वक्खरसन्निवाई समणस्स भगवओ ३५७. मरणा कायस्स भेदा इओ चुआ दोवि तुल्ला । एगट्ठा अविसेसमणाणत्ता भविस्साम । ३५८. कल्प सुबोधिका टीका " ३५९. ( क ) कल्पसूत्र चूर्णि सू० १२६ (ख) कल्पसूत टिप्पण सू० १२६ ०१७ -- कल्पसूत्र सुबोधिका, टीका सू० । ३६०: ज्वलत्प्रदीपालिकया प्रवृद्धया, सुरासुरैः दीपितयां प्रदीप्तया । तदास्म पावानगरी समन्ततः प्रदीपिताकाशतला प्रकाशते । ततस्तु लोकः प्रतिवर्षमादरात् प्रसिद्ध - दीपावलिकयात्र भारते । समुद्यतः पूजयितुं जिनेश्वरं जिनेन्द्रनिर्वाणविभूति-भक्ति-भाक् । कल्प सुबोधिका टीका ३६१. ३६२. भयवं ! कुणह पसायं विगमह एवंपि ताव खणमेक्कं । जावेस भासरासिस्स नूणमुदओ अवक्कमइ ॥१॥ जं 'एयस्सुदएण तुम्हं तित्थं कुतित्थिएहिं दढं ॥ पीडिस्सइऽसक्कारं तहा पाविस्सर जणाउ 11 न तुम्हे असमत्था एवंविहकज्जसाहणे जेण । Jain Education International ३९ For Private & Personal Use Only - भगवती १।१।७ - भगवती शतक १४ उद्दे० ७ --हरिवंश पुराण, जिनसेन www.jainelibrary.org
SR No.004908
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorDevendramuni
PublisherSuDharm Gyanmandir Mumbai
Publication Year1971
Total Pages526
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, Paryushan, & agam_kalpsutra
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy