________________
(२९) प्रोचुः पञ्च महाव्रतानि यतिनां, श्राद्धत्वमासेदुषां सन्ति द्वादश सुव्रतानि विकसत्सम्यक्त्वमूलानि च । श्रामण्यश्रियमीप्सतां बलवतो विघ्नाइसम्प्रापुषां । तत्राऽप्रीतिमतस्तु देश विरतिःसम्यक् न सम्भाषिता ॥ १७ ॥
योगः। योगोऽयं परिकीर्तितो भगवता श्रीअर्हता विष्णुना माहात्म्यादिदमीयतोऽनवधितो निःशेषकर्मक्षयात् । आतिथ्यं नरकाऽऽपदामुपगता घोरायसवाततधैलातेय-दृढप्रहारिप्रमुखा अप्यत्रजन निर्वृतिम् ॥ १८ ॥ परमुक्तिः । प्राम्भारा सुरभिश्च लोकशिखरे पुण्या परं भासुरा तन्धी सिद्धि शिलाऽऽहयान्तरयुता विश्वम्भरा वर्तते । विष्कम्भं दधती नृलोकसदृशं श्वेतातपत्रोपमा सिध्यन्त्यङ्गिन एकयोजनमतचोर्व ततोऽलोकखम् ॥ १९ ॥
ऊवं याति समप्रयाणविधया श्रीकेवली भूधनं मुक्त्वा यावदुपैति लोकशिखरं नोर्व तु लोकाग्रतः । कचिद् गन्तुमधीश्वरो भवति, यत् सत्तामलोकाम्बरे गत्याधोपकृतिक्षमा न दधते धर्मास्तिकायादयः ॥ २० ॥
जोवा ऊर्ध्वगतिस्वभावसहिता अप्यावृतिप्रेरणात् तिर्यग्यांत्यध एव वाऽधइतयः स्युः पुदलायोवंगाः । लोकाग्रं समुपागतस्तु भगवान् लायात्रुधो गौरवाsभावात्प्रेरकमन्तरेण न पुनः कुर्वीत तिथंग्गतिम् ॥ २१ ॥ वर्तन्ते, त्रिजगल्टरूपविषयावन्तप्रबोधात्मका विज्ञानावरणस्य निहजनलो पाशाच दृष्टयावृतेः । अन्तागोचरदर्शलप्रतृमरप्रोद्भातरूपं गता मोहस्य प्रलयात् गता अनुपमे सम्यक्त्व चारित्रके ॥ २२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org