________________
चतुर्थ-स्तबकः ।
---- ----
प्रकीर्णक-विचारः। अहिंसा। को धर्मः ? प्रकटस्वरूपकतया सद्भिः प्रपन्ना दया सा हिंसाप्रतिपक्षतामुपगता हिंसाऽसुभाजो वधः । त्रस्यासोऽसुखतो वयं हृदि यथा तादृक् परोऽप्यंगभागित्येवं परिवेत्ति यो न खलु स प्राणिप्रणाशं सजेत् ॥१॥ हिंसां प्राणभृतां श्रुतिप्रगदितां धर्मस्य सम्पादिकां मेनानों मुनिजैमिनिर्न हृदये किञ्चित् समालोचयत् । प्रत्यक्षोत्कटयातनानुभववानप्यात्मनि क्लेशतोऽन्येषां देहभृतां विहिंसनविधौ निष्कम्पचेता हहा! ॥२॥ किं ब्रुमः कमुपास्महे निकटतः कस्याऽत्र पुत्कुर्महे ? विश्वं निःशरणं विनायकम पत्राणं व्यतीताश्रयम् । साक्षाच्छीजगदम्बिकाऽक्षिपुरतो बद्धवा पशोराननं शस्त्रं निर्भयमुत्क्षिपन्ति गलके सम्भूय भूदेवताः ॥३॥ देवी चेजगदम्बिका, भवति तन्माता पशूनां न कि ? सत्येवं च पशोः सुतस्य वधतस्तुष्येत्कथं नन्वसौ ? । रुष्टा काप्यसुरी कथं भवतु नो ? नैतावता साम्प्रतं त्यक्तुं धर्मपथं कृतेऽप्यनुचिते धर्मो न तच्चेष्यताम् ॥ ४॥ हिंसातो यदि धर्मसम्भवमतिर्धर्मो दयातः कुतः ? यागादिन हि हिंसया विरहितः किं नाम सम्पद्यते ? । यागादौ यदि नो भवेत् पशुवधः का दृश्यते तत्क्षतिः ? संतोषार्पणमेव देवभजनं तिष्ठेत् क्व हिंसाविधौ ? ॥ ५ ॥
स्वर्गश्रीरुपतिष्ठते यदि पशु यागे हतं सत्वरं पित्रादेरपि देवशर्मददने नैव किमाचर्यते ? ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org