________________
(१६) नित्यानित्यतया तथैव सदसद्भावेन नो बाध्यते मानात् सिध्यदशेषवस्तु तदहो ! कान्तास्त्यनेकान्तगीः ॥३०॥
नानाकारकमेकरूपमवदत् ज्ञानस्य बौद्धेश्वरचित्रं रूपमनेकमेकमुचितं योगादिरावेदयत् । साङ्ख्यः सत्त्वमुखैः प्रधानमगदत् युक्तं विरुद्धैर्गुणैः कोऽनेकान्तमतावलम्बनमृते स्वस्थीबमूवानिह ? ॥ ३१ ॥
सामान्य-विशेषौ। तिर्यग् नाम तथोलताख्यमुदितं सामान्यमहन्मते बेधा, तत्र पुनः समा परिणतिः सर्वास्वपि व्यक्तिषु । गोत्वाचादिममूर्ध्वता तु कटकाद्यन्यान्यपर्यायगं पर्यायस्तु विशेष एतदुभयं नार्थात् पृथक् सर्वथा ॥ ३२ ॥
षड् द्रव्याणि। धर्मः स्यात् जडजीवयोगैतिकृतौ पानीयवद् यादसोऽ धर्मः स्यात् समवायिकः स्थितिकृतौ छायाऽध्वयातुर्यथा । सर्वव्याप्य-वकाशदायि च नमोऽनन्तप्रदेशात्मकं कालो वर्तनलक्षणो निजगदे स्पर्शादिमान् पुद्गलः ॥ ३३ ॥ षड्ठय्येषा सजीवा जिनमतविदिता तत्र कालातिरिक्ताः सर्वे सन्ति प्रदेशप्रचयपरिगता जीवभिन्ना अबोधाः। कालं चर्तेऽस्तिकायाः पुनरिमक ऋते पुद्गलं मूर्तिहीना उत्पाद-ध्वंस-सत्तात्रितयपरिणताः सर्व एते पदार्थाः ॥ ३४ ॥
भगवनीतिः। दृष्टवा नाथ! तवोच्चनीतिपदवीं चेतश्चमत्कारिणी गुप्तागुप्ततया सदाऽपि दधतः स्पर्श तकस्याः परे । स्वामीशं नहि मन्वते जडतमाः कोऽप्येष हा! दारुणो मोहो गृहणत आशु काचशकलं निर्मुच्य चिन्तामणिम् ॥ ३५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org