________________
अहम् ।
न्यायकुसुमाञ्जलिः। ( मूल-ग्रन्थः।)
प्रथम-स्तबकः।
सर्वज्ञ-सिद्धिः।
मगलाचरणम् । पस्य स्वर्गपदादनल्पविभवाच्च्युत्वैयुषो भारते श्रीमत्क्षत्रियकुण्डनामनगरे सिद्धार्थराजालये । देवीश्री त्रिशलोदरे त्रिभुवनानन्द्यासनोत्कम्पतः श्रीजन्मक्षण आकृषद्वारिगणं तं वीरदेवं भजे ॥ १ ॥ पादाङ्गुष्ठ निपीडनात् सुरगिरेः कम्पेन लोकोत्तरं यस्य स्थाम विलोक्य देवपतिनाऽप्युत्पन्नमात्रस्य यः । . दत्ता वीर इप्ति प्रकृष्टमुदया साश्चर्यमाख्यां व्यधाइन्वर्थी सकलान्तरारिदलनात् तं वीरदेवं श्रये ॥ २ ॥
पित्रीः प्रेम परं विबुध्य निजके गर्भस्थलेऽभ्यग्रहीद दीक्षां तदविरहे सदापि सदने ज्येष्ठस्य चात्याग्रहात् । स्थित्वाऽब्दद्वयमोज्झ्य राज्यविभवं भूत्वा महासंयमी यो विश्वस्य मुदं परामजमयत् तं वीरदेवं यजे ॥ ३ ।
गोपालाद्युपसर्गदुःखमसकृद् देवात् पुनः सङ्गमाद् घोराद् घोरमुपद्रवं विषहिता त्रैलोक्यवीरः क्षमी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org