________________
२५. ] Nyaya-Kusumanjali योगजनितं मुक्तिलक्षणं फलं वर्णयतिप्राग्भारा सुरभिश्च लोकशिखरे पुण्या परं भासुरा
तन्वी सिद्धिशिलाऽऽह्वयान्तरयुता विश्वम्भरा वर्तते । विष्कम्भं दधती नृलोकसदृशं श्वेतातपत्रोपमा सिध्यन्त्यङ्गिन एकयोजनमतश्चोर्ध्वं ततोऽलोकखम् ॥ १९ ॥
In the topmost part of Loka there is the earth known as Ishat-Pragbhara otherwise called Siddhi-s'ila, which is fragrant, holy, resplendent with lustre and fine. The magnitude of this earth is the same as that of the earth inhabited by human beings and this earth has the form of a white umbrella. The liberated (Siddhas) reside in a region one Yojana high from this earth. Above this earth there is Alokakas'a. (19)
સુગંધવાળી, પવિત્ર, દેદીપ્યમાન અને અંતમાં પાતળી એવી “४षत भागमा।" अथवा " सिर्वशिक्षा" नामनी थी सोना अભાગે છે. તે પૃથ્વી મનુષ્યલકના પરિમાણવાળી અને શ્વેત છત્રની ઉપમાવાળી છે. આનાથી એક યોજન ઉચે અકર્મક પ્રાણીઓ સિદ્ધાવસ્થાને પ્રાપ્ત કરે છે. એક યોજન પછી અકાકાશ છે.”—૧૮ ऊर्च यात समप्रयाणविधया श्रीकेवली भूघनं ।
मुक्त्वा यावदुपैति लोकशिखरं नोज़ तु लोकाग्रतः । कश्चिद् गन्तुमधीश्वरो भवति, यत् सत्तामलोकाम्बरे
गत्यायोपकृतिक्षमा न दधत धर्मास्तिकायादयः ॥ २०॥
The omniscient go up to the top of Loka in a vertical straight line, after abandoning their physical body. No one is in a position to go further than this; for, in Alokakasa there do not exist substances,
327
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org