________________
SSASSISISASSHISHASHA
। जिनस्तुतयः] श्रीचतुर्विंशतिजिनानन्दस्तुतयः वज्राडशीदेव्याः स्तुति:
अध्यासिता नवसुधाकरबिम्बदन्तं
खानेकपं कमलमुक्तघनाघनाभम् । 'वज्राङ्कुशी' दिशतु शं समुपात्तपुण्य
स्वाऽनेकपङ्कमलमुक्तघना घनाभम् ॥ ४ ॥ ८ ॥
MAIAH
९ श्रीसुविधिजिनस्तुतयः।
acredictioteesesindia
___ अथ श्रीसुविधिनाथस्य स्तुति:
निर्वाणमिन्दुयशसां वपुषा निरस्त
रामाङ्गजोऽरुज ! गतः सुविधे ! निधे ! हि । विस्तारयन् सपदि शं परमे पदे मां
रामाङ्गजोरु जगतः 'सुविधे !' निधेहि ॥ १ ॥ ४ जिनसमूहस्य प्रार्थना
संप्रापयन्नतिमतोऽसुमतोऽतिचण्ड
भास्वन्महाः शिवपुरः सविधेऽयशस्तः । पायादपायरहितः पुरुषान् जिनौघो
भास्वन्महाः शिवपुरः सविधेयशस्तः ॥ २ ॥ जिनवचनविचार:
ये प्रेरिताः प्रचुरपुण्यभरैर्विनम्रा__ पापायमानव ! सुधारुचिरङ्गतारम् । कुर्वन्तु ते हृदि भवद्वचनं व्यपास्त
पापायमान ! वसुधारुचिरं गतारम् ॥ ३ ॥
4-66666666666666
SHASMASHISHASHLESS
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org