________________
SUSHMAGESSAISHWASANSASMASH
जिनस्तुतयः]
श्रीचतुर्विंशातजिनानन्दस्तुतयः श्रीश्यामायाः स्तुतिः
या सेव्यते स्म दनुजैवरदायिवक्त्र
श्यामावरा सुरवशोचितदैत्यरामा । श्यामं निरस्यतु ममेयमनन्तशोकं
'श्यामा' वरा सुरवशोचितदैत्य रामा ॥ ४ ॥ ६ ॥
MEREISHMISHISHISHASKICKASHASKASIK
७ श्रीसुपार्श्वजिनस्तुतयः।
श्रीसुपार्श्वनाथस्य सेवायाः फलम्
यं प्रास्तवीदतिशयानमृताशनानां __ कान्ता रसारसपदं परमानवन्तम् । विज्ञः श्रियं भजति कां न नतः 'सुपार्श्व' ।
. का तारसारसपदं परमानवन्तम् ? ॥ १॥ जिनपतिभ्यः प्रणाम:
निःशेषदोषरजनीकजिनीशमाप्त
संसारपारगतमण्डलमानमारम् । प्राज्यप्रभावभवनं भुवनातिशायि
सं सारपारगतमण्डलमानमारम् ॥ २॥
ENSISMISMISHRASHIELicsISHIKSHARMA
प्रवचनप्रणाम:
Recordedicaterest
सर्वार्थसार्थखचितं रचितं यतीन्द्र--
भारा ! जिनेन मतमानतमानवेनम् । हेलावहलितकुकर्म शिवाय शर्म
भाराजिने नमत मानतमानवेनम् ॥ ३ ॥
SHASKASISASR+SINES
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org