________________
.११०
શ્રી ચતુર્વિશતિજિનાનન્દતુતયઃ [१६.श्रीतिजिनेश्वरेभ्यः प्रार्थना
राजीभिरर्चितपदाऽमृतभोजनानां ___ मन्दारवारमणिमालितमस्तकानाम् । पुंसां ददातु कुशलं जिनराजमालाऽमन्दारवाऽरमणिमालितमस्तकानाम् ॥ ६२ ॥
-वसन्त विवरणम् जिनराजमाला-जिनेन्द्राली पुंसां-नृणां कुशलं-शिवं ददातु-दिशतु । माला किं० ? राजीभि:-श्रेणीभिः अर्चितौ-पूजितौ पदौ-पादौ यस्याः सा । केषां ? अमृतभोजनानादेवानाम् । अमृतभोजनानां किं० १ मन्दाराणां-कल्पद्रुपुष्पाणां वार:-समूहो मणयो-रत्नानि तैः मालितं-कलितं मस्तक-शिरो येषां तेषाम् । माला किं० १ अमन्दो--गम्भीरः आरवःशब्दो यस्याः सा । अरं-अत्यर्थम् । कुशलं किं० ? अणिम्ना-लब्धिविशेषाणां आलिः-श्रेणिः तस्या ता-रमा यत्र तत् । पुंसां किं० १ अस्तं-गतं कं-सुखं येषां तेषाम् ॥ ६२ ॥
अन्वयः मन्दार-वार-मणि-मालित-मस्तकानां अमृत-भोजनानां राजीभिः अर्चित-पदा अमन्द-आरवा जिन-राजन-माला अस्त-कानां पुंसां अणिमन्-आलि-तं कुशलं अरं ददातु ।
શબ્દાર્થ राजीभिः (मू० राजी )=पंतिमा १४.
मन्दारवारमणिमालितमस्तकानां-भ-हारना अर्चित (धा० अर्च् )-पूलित.
સમૂહ અને રત્ન વડે શેભે છે મસ્તકે पद-य२.
જેમનાં એવા. अर्चितपदा=yoni छ यरन वी. पुंसां (मू० पुंस् )=पुषाने. भोजन माहार.
ददातु (धा० दा)ो . अमृतभोजन-अमृत छ माहारात, देव. कुशलं (मू० कुशल )=४क्ष्याने. अमृतभोजनानां देवानी.
माला-२, श्रेणि. मन्दार=भन्हा२, ४६५वृक्षतुं सुभ.
राजन्=प्र. वारसभू.
जिनराजमाला=निश्वरनी श्रेणि. मणिरत्न.
अमन्द-मी२. मालितमित.
आरव-पनि. मस्तक शीर्ष, भा).
अमन्दारवा=vieी२ छेपनि नामवी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org