________________
८८
Criस्तुतयः] श्रीचतुर्विंशतिजिनानन्दस्तुतयः अङ्कुशीदेव्या अभ्यर्थना
या वर्जितं ब्रजमुदारगुणैर्मुनीना
मस्ताघमानमति रङ्गमना दरेण । शर्माङ्कुशी दिशतु सा मम मङ्गलाना
मस्ताघमानमतिरङ्गमनादरेण ॥ ५६ ॥ १४ ॥
--वसन्त
विवरणम् सा अङ्कुशी देवी मम शर्म-सुखं दिशतु-सृजतु । अङ्कुशी किं० ? अस्ता-निरस्ता अघमानयोः-पापदर्पयोः मतिः-धीः यया सा । पुनः किं० १ अङ्गं-हेतुः । केषां ? मङ्गलानांशिवानाम् । सा का ? या देवी मुनीनां व्रजं आनमति-साधुन्दं प्रणमति । व्रज किं० ?
अस्ताघ-गम्भीरम् । कैः ? उदारगुणैः-स्फारगुणैः। या किं. १ रङ्गमनाः-रागचित्ता । ब्रज किं० १ वर्जितं-रहितम् । केन ? दरेण-भयेन । दरेण किं. १ नास्ति आदर-उद्यमो यत्र तेन ॥ ५६ ॥
अन्वयः रङ्ग-मनाः या अन्-आदरेण दरेण वर्जितं उदार-गुणैः अस्ताचं मुनीनां व्रजं आनमति सा मङ्गलानां अङ्गं अस्त-अघ-मान-मतिः 'अङ्कुशी' मम शर्म दिशतु ।
શબ્દાર્થ वर्जितं (मू० वर्जित)=२त, भुत.. . अङ्कुशा=ign (३०). व्रजं (मू० व्रज)समूडन.
मङ्गलानां (मू० मङ्गल )-भंगाना, क्याना. उदार असाधारण, भडान्.
मति-भुद्धि गुण-गुष्य.
अस्ताधमानमतिः-६२ ३७. ध छ-त्य उदारगुणैः साधारण शु .
દીધી છે પાપ અને અભિમાનની બુદ્ધિ
मेवी. अस्ताचं (मू० अस्त-अघ) अत्यंत गंभी२.
अङ्गं (मू० अङ्ग)-अतु. आनमति (धा० नम्)-प्रणाम ४रे छे.
आदर-धंभ. रङ्ग-राग
अनादरेण (म० अनादर )मविद्यमान छ धम रङ्गमनाः रागयुत वित्तपाणी,
જેને વિષે એવા.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org