________________
वीरभक्तामरम्]
વીરભક્તામર
कपायभङ्गे भगवतो बलवत्त्वमाहवन्या द्विपा इव सदैव कषायवर्गा
भञ्जन्ति नूतनतरूनिव सर्वजन्तून् । सिंहातिरेकतरसं हि विना भवन्तं कस्तान निवारयति सञ्चरतो यथेष्टम् ? ॥ १४ ॥
टीका हे स्वामिन् ! कपायवर्गाः कपति-दहति प्राणिनां (तं) जीवानामिति कषः -संसारस्तस्यायो-लाभो येभ्यस्ते कपायाः-क्रोधादयस्तेषां वर्गाः, “वर्गस्तु सदृशां स्कन्धः"(का० ६, श्लो० ४९ ) इति हैमः । यद्वा तद्गणो वर्गः अनन्तानुबन्ध्यादिभेदचतुष्टयेन चतुर्गुणिताः कषायवर्गाः वन्या द्विपा इव सर्वजन्तून् नूतनतरूनिव भञ्जन्ति । कदा ? सदैव-सर्वस्मिन् काले । हीति निश्चितम् । भवन्तं विना-त्वां विना तान् यथेष्टं सञ्चरतो द्विपान् को निवारयति ? । किंविशिष्टं भवन्तं ? 'सिंहातिरेकतरसं' सिंहादतिरेक-अधिकं तरः-पराक्रमो यस्य स तं सिंहातिरेकतरसम् ॥ १४ ॥
अन्वयः
(हे परम आत्मन् !) कषाय-वर्गाः वन्याः द्विपाः इव सर्वजन्तून् नूतन-तरून इव सदैव मनन्ति; सिंह-अतिरेक-तरसं भवन्तं ( हि ) विना तान् यथेष्टं सञ्चरतः (कषाय-द्विपान ) का निवारयति ।
શબ્દાર્થ
वन्या: (मू० वन्य ) गसी, वनमा सना२१. सर्वजन्तून् समस्त प्रामाने. द्विपाः (मू० द्विप )-गरे, लाथायी.
सिंह-सिंह इव-भ.
अतिरेक-मपित सदैव-सहा.
तरस्-५२४म. कषाय-हीपाहि पाय.
सिंहातिरेकतरसं=सिंड्या अधिः छ ५२राम हैं वर्ग-( १ ) समू; ( २ ) ( गणित प्रसि६ ) वर्ग. सेवा. कषायवर्गाःपायोना वर्गो..
हि-निश्रमवाय अव्यय. भान्ति (धा० भञ्ज )-मांगे छ, ना रे छे. विना-११२. नूतन-नवीन.
भवन्तं (मू. भवत् ) मा५. तरु-क्ष, .
कः (मु० किम् ) . नूतनतरून नवीन होने.
तान् (मू० तद् ) भने. सर्व-समरत.
निवारयति (धा० वार् )= . जन्तु-पाए.
सञ्चरतः ( मू० सञ्चरत् ) पर्तनाराने.
यथेष्ट-भ२७ मु . For Private & Personal Use Only
www.jainelibrary.org
Jain Education International