________________
नेमिभक्तामरम् ]
નેમિભક્તામર
१५3
मत्तालिपाटलमलीमसकामभोगी
योगीश ! दुर्धरकषायफटोत्कटाक्षः। जय्यो जवेन जठराप्तजनोऽपि तेन त्वन्नामनागदमनी हृदि यस्य पुंसः ॥ ३७ ॥
टीका हे योगीश!-हे साम्ययोगस्वामिन् ! यस्य पुंसो-नरस्य हदि-हृदयकमले त्वन्नामनागदमनीतवाभिधानमेव भुजङ्गदमनी ओषधी वर्तते । यत्तदोर्नित्यसंवन्धः। तेन पुरुषेण मत्तालिपाटलमलीमसकामभोगी जय्यः-जेतुं शक्यते । मत्ता:-क्षेव्यं प्राप्ता येऽलयो-भ्रमरास्तेषां पाटलं-समूहस्तद्वन्मलीमस:-कृष्णो यः काम एव भोगी-सर्प इत्यर्थः । कथंभूतः ? 'दुर्धरेति' दुर्धरा-दुःसहा-भयङ्करा ये कषायाः-क्रोधादयस्त एव फटाः-फणास्तैरुत्कटे-तीव्र अक्षिणी नेत्रे यस्य सः । अथवा दुर्धरकपायाः फटा-दम्भा एव उत्कटे-मत्ते अक्षिणी यस्य स इति । " फटास्तु कैतवे फणे" इति, “ उत्कटस्तीव्रमत्तयोः" इति च हैमानेकार्थः । पुनः कथंभूतः मैत्त कामभोगी ? जवेनवेगेन जठरम्-उदरमाप्तः प्राप्त एवंविधो जनो यस्य सः। अपिः विस्मये । कामसर्पण सर्वे जना भक्षिताः सन्ति ॥ ३७॥
अन्वयः यस्य पुंसः हदि त्वद-नामन्-नाग-दमनी ( वर्तते ) तेन दुर्धर-कषाय-फट-उत्कट-अक्षः, जवेन जठर-आप्त-जनः अपि मत्त-अलि-पाटल-मल्लीमस-काम-भोगी ( जवेन ) जय्यः।
શબ્દાર્થ मत्त-6-मत्त.
उत्कट-(१) तात्र; (२) उन्मत्त. अलि-अभर.
अक्षि नेत्र. पाटल-समूह
दुर्धरकषायफटोत्कटाक्षः (१) हुर्धर पाय३५॥ मलीमस-ए, जो.
३। 43 तीन छ नेत्रा नांवा; (२) हुर्घर काम-महन, २ति-पति.
કષાય જેવા કે કપટ તે રૂપી ઉન્મત્ત છે નેત્રો भोगिन्-सर्प, साप.
नांसा मत्तालिपाटलमलीमसकाममोगीमत्त श्रमाना । जय्यः ( मू. जय्य )-20Tी १५ तेवो.
સમૂહના સમાન કાળો કામદેવરૂપી સર્પ. जवेन ( मू० जव )-वेथा, ७५या.. योगिन् योगी, मुनि.
जठर-६२, पेट. ईश-नाय.
आप्त ( धा० आप् )=प्रात. योगीश ! हे योगिनाय, हे मुनीश्वर ।
जन मनु०५. दुर्धरलय ४२, दुःसनीय.
जठराप्तजनः-सेना र विष प्रा या छ कषाय-पाय.
मनुष्य। मेवे. फट-(१) ३९; (२) ३५८.
अपि-विरभयवाय अव्यय. फटा-य.
तेन ( मू० तद् )-तेनाथी. 'दुर्धरेति' इत्यधिकः ख-पाठः । २ 'मत्त० कामभोगी' इत्यधिकः ख-पाटः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org