________________
(१४) [विषमौरागषौ । नयंतौ तुरगाविवोत्पथेन मनः । तिष्ठतो धर्मसारथे। दृष्टे तव प्रवचने निश्चितम् ॥२७॥
हे धर्मसारथे तव प्रवचने दृष्टे विषमौ रागषौ उर्दान्ततुरगा. विव मन नपये नयन्तौ पंथा ज्ञानाद्यात्मको मोक्षमार्गस्तस्मादितरमार्ग नावतिष्ठते । तनिहत्तौ च जीवानां सत्पथप्रस्थानं स्वतः सिद्धमेव अत्र च धर्मस्य स्थत्वमनणितमपि सारथिशब्दोपादान सामर्थ्याद लभ्यं अथवोक्तिः निंता तुरय व्व जप्पहेणं अणंति यया उर्दान्तौ तुरगों अनः शकटं उत्पथेऽवाममार्गे नयंतो सारथेः प्राजनदमे दृष्टे पथ्येवावतरतस्तक दिहापि ॥२७॥ पच्चनकसायचोरे । सश्संनिहिासिकधणुरेहा ॥ हुँति तुह चिअचत्रणा। सरणं नीआण नवरन्ने॥॥ (प्रत्यनकषायचोरे । सदासंनिहितासिचक्रधनुरेखौ ॥ नवतस्तवैव चरणौ। शरणं नीतानां नवारण्ये)।१०॥
नवाऽरण्ये जीतानां नविनां नवचरणौ एव शरणं जवतः नव० कि० प्रत्यना कषाया एव चौरा यत्र । चरणौ कि० सदा सन्निहितासिचक्रधनूरूपा रेखा ययोः ॥ २० ॥ तुह समय सरप्तट्टा। नमंति सयज्ञासु रुकजाईसु॥ सारणि जलं व जीवा । गणघाणेसु बज्जंता ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org