________________
(१३) दोसरहिअस्स तुह जिण निंदावसरंमि नग्गपसराए । वाया वयणकुसता वि बालिसायंति मच्छरिणो।२३। [ दोषरहितस्य तव जिन। निन्दावसरे लग्नप्रसरया। वाचा वचनकुशता अपि।बानिशायंते मत्सरिणः]२३
हे जिन ! दोषरहितस्य तव निन्दाप्रस्तावे पूर्व वचनकुशला अपि तदवसरे वाचा जग्नप्रसरया मत्सरिणो बालिशायते । अयमाशयः उर्जनाः सूचिरंध्रमात्रमपि दूषणं ज्ञात्वा असंत्यपि वचनान्यारो. पयितुमुपक्रमंते । त्वयि तु परमाणुमात्रमपि दोषमपश्यंतो हताशा एव जाताः अत्र च जिनेति साजिप्रायं । यतो रागादिजेतृत्वाजिनः न च रागादिदोषव्यतिरिक्तः कोपादिहेतुरस्ति. ॥ २३ ॥ अणुरायपत्र विढे । रश्वविफुरंतहासकुसुमंमि । तवताविवि न मणो।सिंगारवणे तुहबीणो॥२४॥ [अनुरागपतववति । रतिवबिस्फुरघासकुसुमे ॥ तपस्तापितमपि न मनः। शृंगारवने तवानीनम]॥श्वा
अनुराग एव पवाघस्तइति । रतिरनुरागस्यैव नैरंतर्येण प्रवर्गमाना संततिः सैव वद्विस्तस्यां स्फुरत् स्मितमेव कुसुमं यत्र । एवं विधे शृंगारवने तव मनस्तपोनिस्तप्तमपिन समाश्रितं प्राकृतत्वात् पुंस्त्वं.२४
आणा जस्स विनश्या । सीसे सेसव्व हरिहरेहिंपि। सो वितुह काणजसणे। मयणो मयणं वित्र विनीणोश्५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org