SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ८८ नाभिनन्दनोचारप्रबंधः । लसम्मोहमहावर्तगुप्यत्सत्त्वसमुच्चयः । मध्यप्रज्वलितक्रोधवडवानलदारुणः ॥७६१।। मानसानुमदाघातध्वस्तयानशिवस्थितिः । मायावेत्रलतानुल्मदुःसंचारानिसदतिः ॥७६२॥ 5 तृष्णादिहादिनीपूरपुष्पल्लोमजलोश्चयः । सोऽयं भीमो भवाम्भोधिों भव्या! दुस्तरोऽङ्गिनाम् ॥७६३॥ [चतुर्भिः कलापकम् ] तस्योत्ताराय[य]दहो यनं कुरुत साम्प्रतम् । अन्यथा सर्वसिद्धार्थ सिद्धिद्वीपं न चाप्स्यथ ।।७६४॥ 10 अस्य चौसरणोपायः सर्वज्ञः कीर्तितो ह्ययम् । संयमो यानपानं तदा कार्यों महाग्रहः ॥७६५॥ यहुलोहसम्बद्धमपि सत्सत्वकारकम् । सत्कर्णधारं तद्यानपात्रं स्यात्कस्य नो मुदे ॥७६६॥ आकर्ण्य देशनां रक्तं भूत्वा भूपमनः स्थिरम् । 15 विरक्तं समभूत् साधा मुनिशक्तिरहो नवा ॥७६७॥ नरोत्तमनृपो नत्वाऽपृच्छत् केवलिनं मुदा । प्रभो! पूर्वभवे पुण्यं किं कृतं सूनुना मम ॥७६८॥ यत्र यत्र जगामेष राज्यं हित्वैकको निजम् । तत्र तत्र समित्रोऽपि प्राप सम्पदमभुताम् ॥७६९॥ 20 आचख्यौ केवली भूप! सावधानमनाः शृणु। शंखपूर्वभवीयकथा। अस्तीह भरते ग्रामसत्तमः सुस्थिताभिधः ॥७७०।। तस्येशो ललिताभिख्यः क्षत्रियान्वयसंभवः । बभूव यदसिर्मन्त्री शत्रूच्चाटं चकार तत् ॥७७१॥ 25 तारादेवीति तस्याभूत प्रिया देशमिया प्रिया। ___ या निबध्य गुणैश्चक्रे स्थिरं कान्तमनःकपिम् ॥७७२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy