SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ७ नाभिनन्दनोद्वारप्रबंध: विम्याद्रिवनवचार निपतन्मत्तवारणम् । वेश्यावासगृहमिव भोगिभिर्मुक्तकग्धुकम् ॥५८१॥ धार्मिकस्वामिनो राज्यमिव श्वस्तसुरालयम् । कौलदर्शनवमष्टपरलोकगतिस्थितिः ॥५८२॥ 5 गतचित्रमपि क्वापि विलसनुहचित्रकम् । यविशालमपि प्रोघशालामालाविराजितम् ॥५८३॥ ईरशं तत्पुरं शून्यं विशन् मध्ये ददर्श सः। सर्वाङ्गसुन्दरं राजप्रासादं सप्तभूमिकम् ॥५८४॥ [चतुर्भिः यावदारोहति भुवं सप्तमी तस्य वेश्मनः। कुलकम् ] 10 तावशान्तनेत्राश्रुप्लुतास्याऽदर्शि शाकिनी(ला कमी)॥५८५॥ सहागतेन यक्षेण प्रोचे सा सहसा शुभे!। स्वद्गुहं हन्तुमेतोऽस्ति वीरोऽयमवलोकय ॥५८६॥ तामरष्टगिरं श्रुत्वा यावदुन्मुखमीक्षते।। तावश्चक्षुरभूत्तस्याः सव्रीडं साज(अ)सं समुत् ॥५८७॥ 15 निरूप्यासमरूपं तं दध्यौ धिग् मामनथिनं (नीम् )। काकिण्यर्थ श्वार्थे मे कोटिः कष्टेऽयमेष्यति ॥५८८॥ तहेव ! किमहं जाता जाताऽपि हि मृता न किम् । यदीडशनरत्नस्य संभवित्री विसूत्रिका ॥५८९॥ भ्यावेति सदया चित्ते प्राह साहसिकाग्रणीः । 20 अप्रानिन्ये राक्षसो मामपहृत्य स्वयंवरात् ॥५९०॥ सोऽधुना राक्षसद्वीपे गतोऽस्त्यत्र विमुच्य माम् । ज्वर एकान्तर इव स पापी पूसमे(पुरमे)ज्यते ॥५९१॥ तत् सर्वगुणज्येष्ठः श्रेष्ठरूपोऽपि सात्त्विकः । दुष्टोऽयं राक्षसोऽनिष्टं कर्ता तेऽतो ब्रज द्रुतम् ॥५९२ . 25 जगादे सभटः शंखो बभाषे सुभु! मा मुह । यस्मि रक्षसां पते निग्रहे विहिताग्रहः ॥५९३॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy