SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ શ્રીવીરસ્તુતિ [ श्रीधनपाल 'क्ष्मा - श्लाघा०' ये सूत्रथी श्लाघा नुं शलाघा थाय. 'ख घ०' थी शलाहा भने 'शषोः सः' थी सलाहा थाय. 'ह्रस्वः ०' से सूत्रथी सलहा थाय. २२४ 'ह्रस्वः ० ' थी कार्य नुं कर्य थाय. पछी "द्य य्य-य जः' (८-२-२४) से सूत्रधी कर्य नुं कज ३५ थाय भने 'अनादौ ०' थी कज थाय. 'अधो० 'थी लग्नं लग थाय भने 'अनादौ ०' थी लग्ग थाय. 30 34 केवलनाणुवहणो विदुहं कह चरितमुवहसि ? | सच्चारित किहं निच्चारित्ते गुणे धरसि ? ॥ १२ ॥ [ केवलज्ञानोद्वहनोऽपि दुर्वहं कथं चारित्रमुद्वहसि ! | Harrast कथं निश्चारित्रान् (नित्यारिक्तान् ) गुणान् धारयसि ? ॥] अवचूर्णिः ज्ञानस्योद्वहनो - वोढाऽपि दुर्वहं चरित्रं कथं उद्वहसि ? गुणान् धरसि ? | ( एकज्ञानोऽपि कथं द्वितीयं चारित्रकेवलाख्यं ( पर ) ज्ञानं नित्यं संत्ये नातिरिक्तः (क्तान् ? ) केवलेति । केवलस्य - एकस्य सच्चरित्रोऽपि कथं निश्चारित्रान् हस इत्यादि विरोधः ) पक्षे अरिक्तान्-पूर्णान् ॥ १२ ॥ केवल (केवल ) = (१) भात्र, आ; (२) देवण. नाण (ज्ञान) = ज्ञान. उच्चहण ( उद्वहन) = धारा ४२नार. केवलनाणुवहणो - ( १ ) इस ज्ञानने धारण ५२नार; (२) डेवलज्ञान (शुभ ज्ञान ) ने धारा १२नार. fa (erft)=ug. दुष्वहं ( दुर्वहं)= ुर्थंङ, दुःभे वहन उरी शाय शेवु. कह (कथं ) =ेभ. चरितं ( मू० चारित्रं)=यारित्रने. उहसि ( उद्वहसि ) = वहन पुरे छे. सच्चारित्तो (सच्चारित्रः ) = सुंदर यारित्रवाणो. १. द्य, य्य, र्य मे भेडाक्षरोनो ज थाय छे. ૩ અત્ર ૬ અને ૭ એકાર્થક ગણ્યા છે તે પ્રયોગ સર્વત્ર વૈકલ્પિક રીતે થયેલો જોવાય છે. એ વિકલ્પે થાય છે, Jain Education International શબ્દાર્થ | कहं ( कथं ) - भ. निच्चारिते ( निश्चारित्रान् ) =थारित्र रहित. निश्च ( नित्य ) = नित्य, सर्वहा अरित्त (अरिक्त) = माझी नहि सेवा, शुभोध, सण. अरिन्त (अरित्र) = शत्रुथी रक्षण १२नार. अंलित्त (अलिप्त) = अप्ति, मासक्ति रहित. निच्चारिते = (१) सहा अभोत्र; (२) सर्वहा अलिप्त; ( 3 ) नित्य शत्रुशी रक्षण २नार. गुणे (गुणान् ) = गुण. धरसि ( धारयसि ) = तुं धारण पुरे छे. २ 'सत्येनाति०' इति ग-पाठः । દેષ-યુક્ત નથી. અશોકની લિપિઓમાં ૪ ને સ્થાને જનો માગધીમાં ૬ નો રૂ થાય છે, જ્યારે પૈશાચી ભાષામાં તો For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy