SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ऋषभपश्चाशिका. સ્પષ્ટીકરણ यद्य-तात्पर्य - ‘ઉત્પ્રેક્ષા’ અલંકારથી અલંકૃત આ શ્લોકમાંથી એવો ભાવ પણ નીકળે છે કે અનેક દેવ|નવોના ઇન્દ્રોને પ્રભુના કેવલજ્ઞાનનો મહોત્સવ કરવા જતા જોઇને અગ્નિ દિશાનો સ્વામી પણ સેવાર્થે ત્યાં આવી પહોંચ્યો. वा] ॐ oc ॐ ई अधुना भगवतः सहप्रव्रजितानां सामन्तानां समवसरणोपगतानां वक्तव्यमाहगहिअवयभंगमलिणो, नूणं दूरोणएहिं मुहराओ । ठविओ पढमिलुअता - वसेहिं तुह दंसणे पढमे ॥ १९ ॥ [ गृहीतव्रतभङ्गमलिनो नूनं दूरावनतैर्मुखरागः । स्थगितः प्रथमोत्पन्नतापसैस्तव दर्शने प्रथमे ॥ ] प्र० वृ० – गहिअति । हे भगवन् ! तव प्रथमदर्शने दूरम् - 3 - अत्यर्थमवनतैर्नूनं - निश्चितं स्वस्य मुखरागः- मुखच्छाया स्थगितः - अन्तरितः । कैः ? तापसैः कच्छमहाकच्छवजैः । स्थगने हेतुमाह-यतो गृहीतम् - अङ्गीकृतं भगवद्वतावसरे यद् व्रतं विरतिरूपं तस्य भङ्गःअन्तराल एव परित्यागः तेन मलिनः - कलुषः । अयमत्राशयः - किल न खलु तैर्भक्तयतिशयेन भगवतः प्रणतिर्विहिता, किन्तु भुवनगुरुणा समं संयममादायास्माभिः सत्त्वविकलैः पतितत्वं अङ्गीकृतमिति त्रपाभरमन्थरैः स्वमुखमुपदर्शयितुमसमर्थैः प्रणामव्याजेनावनति - रङ्गीकृता ॥ इति एकोनविंशतितमगाथार्थः ॥ १९ ॥ हे० वि० - अधुना तापससमागममुद्दिश्य भगवतः स्तुतिमाह – ( गहिअत्ति ) । प्रथमतापसैः- आद्यजटाधारिभिर्मुखरागो - वक्त्रौज्ज्वल्यलक्षणः स्थगितः - आच्छादितः । किं विशिष्टः ? ' गृहीतव्रतभङ्गमलिनः ' गृहीतं व्रतं यद् भगवता सह तस्य भङ्गः - अनासेवालक्षणस्तेन मलिनः-कलुषितः । नूनं - निश्चितम् । किंविधैरित्याह- दूरावनतैः । क्व सति ? तव दर्शने - भवदवलोकने । किंविधे ? प्रथमे - आद्ये ॥ इति गाथाक्षरार्थः ॥ १९ ॥ શબ્દાર્થ गहिअ (गृहीत) = हा पुरेल. (व्रत). भंग ( भङ्ग ) = संग. मलिन ( मलिन ) = भनि. पढम ( प्रथम ) = पडेला. गहि अवयभंगमलिणो =थए उरेसा व्रतना लंगथी इल्लुअ ( उत्पन्न ) – उत्पन्न थयेल. तावस ( तापस ) = तापस. भविन. नूणं ( नूनं )= २. दूर ( दूर )=अत्यन्त. ओणअ ( अवनत ) = न, नमनशील. दूरोणएहिं = अत्यंत नम्र. मुह (मुख) = भुप, वहन. ઋષભ ૧૦ Jain Education International TIET (AFT)=2101. मुहराओ - भुज- राग, वहननी छाया. ठविओ ( स्थगितः ) = ढांडी हेवायो. 193 | पढमिल्ल अताव से हिं= प्रथम उत्पन्न थयेला तापसो वडे. तुह ( तब ) =तारा. दंसणे (दर्शने) = ६र्शनने विषे. पढमे (प्रथमे ) = प्रथम, पडेला. For Private & Personal Use Only www.jainelibrary.org
SR No.004848
Book TitleRushabh Panchashika
Original Sutra AuthorDhanpal Mahakavi
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages314
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy