________________
३५
चिन्ता-कृच्छ्राद्धस्य निर्दोष-त्वम् ।
चिन्ता-क्रमः ।
चिन्तामाहात्म्यम् ।
२ - वृद्धिद्वारम् । चिन्ता - कर्ताऽधिकारी विशेषतः ।
1 एतावता,
उद्ग्राहणिकाचिन्ताया विशेषतो
महत्वम् ।
7
“प्रसङ्गतः -
चैत्या - SS दि- वैयावृत्य - विधिरऽपि निर्णीतः " । " इत्यऽपि सिद्धम् ।
Jain Education International
1 न हि देव - गुर्वा - ऽऽदीनां श्रावकं विना प्रायोऽन्यः कश्चित् चिन्ता - कर्त्ताऽस्ति । तथा सति, जातु चौरा - ऽग्न्या -ऽऽद्युपद्रवाद् देवा - SS दि- द्रव्यं विनश्यति,
तदाऽपि चिन्ता - कर्त्ता निर्दोष एव ।
1 तत्राऽपि - या चैत्य-चिन्ता
"अवश्यं भावि - भावस्याS - प्रतिकार्यत्वाद्” इति ।
सा-स्व-ऽल्प- समय साध्या, द्वितीय-नैषेधिक्य ऽर्वाग् विधेया ।
शेषा तु- पश्चादपि यथा वदS - व्याक्षिप्त- काले ।
1 एतदेव गार्हस्थ्य - सारम् ।
1 तथा
यदा - SSह :
"तं णाणं, तं च विण्णाणं, तं कलासु अ कोसलं । सा बुद्धी, पोरिसं तं च, देव- कोण जं वए त्ति ॥ १ ॥ "
[ गाथा - ९
-
एतेषु - " उद्ग्राहणिका - चिन्तैव विशेषतः
[ श्राद्धदिनकृत्ये गाथा- ९९]
देवा - SS दि- द्रव्य-वृद्धि-प्रयोजिका भवति ||"
6 [ 'धर्म - शास्त्रेषु' इति अध्याहार्यम् ।
एतेन चैत्य - चिन्ता - SSदौ तपाचार-वीर्या ऽऽचारत्वमऽपि सुस्पष्टतया फलितम् ॥]
अत्र, निशीथा- Sऽदि-चूर्णि दृष्टाऽन्तौ भाव्यौ ।
For Private & Personal Use Only
www.jainelibrary.org