________________
३१
विधेरौचित्यम्, अ-विधेरऽन-ऽर्थत्वं च ।
२ - वृद्रिद्वारम् । अविधे-रनर्थत्वं
[ गाथा-८ " इति सिद्धेन शिक्षितौ तौ गृहमाऽऽययतुः । “ तत :तयोर्मध्ये एकेन यथोक्त-विधौ कृते जात्यं हेम जज्ञे,
" अन्येन विधिरीषन्यूनी-चक्रे, तस्य रूप्यमेव ।" + अतः, सर्वत्र सम्यग्-विधिरेवोचितः। अ-विधिस्तु निःशूकतया विहितोऽन-ऽर्थायैव । यत:"जह भोयणमऽ-विहि-कयं विणासए, विहि-कयं जीवावेइ । तह अ-विहि-कओ धम्मो देइ भवं, विहि-कओ मुक्खं ॥ ॥ हरिऊण य पर-दव्वं पूअं जो कुणइ जिण-वरिंदाणं । दहिऊण चंदण-तरुं कुणइ इंगाल-वाणिज्जं ॥" ॥[ ] न च "एवम् सम्पति धर्मो नैव कर्तव्यतया-ऽऽपन्नः ।" इति वाच्यम् । 20अपरिहार्या-5-विधेः
सु-प्रति-कार्यत्वात् । यतः'अ-विहि कया वरमऽ-कयं' उस्सूअ-वयणं भणंति सवण्णू। पाय-च्छित्तं जम्हा-अ-कए गुरुअं, कए लहुअं॥॥
सु-प्रति
कार्या-5-विधेरऽन-ऽपायत्वम् ।
अत एव“सकल-पुण्य-क्रिया-प्रान्ते अविध्या-ऽऽशातना-निमित्तं मिथ्या-दुष्कृतं दातव्यमेव" इति ।।
19 . प्रमादेन । 20 - अशक्य-परिहारस्याऽविधेः उत्पत्र मात्र-ध्वंसेनै(व)वन्ध्यत्वात् एक-सामायैव पोत
लोहाऽऽदिवत् विधि-साधकोऽविधिन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org