________________
[गाथा-८
२ - वृद्धिद्वारम् - विशेषतः अधिकारी "सद्-व्यवहारा-ऽऽदि-विधिनैव
तद्-वृद्धिः कार्या ॥१॥
५ . तथा- शुल्क-शाला-ऽऽदिषु भाण्डमुद्दिश्य राज-ग्राह्य-भागा-ऽधिक-करोत्पादनात् उत्पन्नेन
द्रविण-वृद्धिनयनम्-इत्याऽऽदि महा-सा-ऽवद्य-रहितं वर्धनीयम्।' इति षष्टि-शतक-वृत्तौ।" अपवादे तु- निषिद्वम-ऽप्याऽऽचरणीयम्, इति ।
6
वर्णमूल्योचित०
7 - (१) 'अत एव देवा-ऽऽदि-सत्क-गृह-द्रह-क्षेत्र-वाटिका-ग्रामा-ऽऽदेः लभ्य-भाटका
ऽऽदानेन धन-वृद्धिः कार्या ।
% उत्सगतः वर्द्धनीयं मे ।
@ पुष्टालम्बने तु आ० छा०
+ अन्त्यसमये स्वोपार्जित-भुज्यमान-धनावशेषे-१
स्वोपार्जित-धन-कल्पितांशेन - २ प्रतिवर्षादि ऐन्द्रया अन्यस्या वा मालायाः परिधापनया -३ प्रतिदिनादि कोशेऽग्रपूजायाञ्च यथाशक्ति धनमोचनेन - ४
x ‘आदि'तः अन्त्यसमये स्वोपार्जित-भुज्यमान-धनावशेषे-१
स्वोपार्जित-धन- कल्पितांऽऽशेन-२, प्रतिवर्षादि ऐन्द्रया अन्यस्या वा मालाया परिधापनया-३, प्रतिदिनाद् कोशेऽग्रपूजायाञ्च यथाशक्ति धनमोचनेन-४ प्रतिष्ठा-महादौ स्वर्ण-रूप्यमुद्राभिर्जिन- नवाङ्गीपूजया-५ उत्सर्गत एवमादि-विधिना धन-वृद्धिः कार्या निरवद्या इति श्राद्धविधि (धौ) प्रतिष्ठाकल्पे
च । छा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org