________________
१३
भेद-द्वारोपक्रमः । 1 अथ उद्देशा - ऽनुक्रमेण
भेद - स्व-रूपम् ।
उत्तर-भेदाः ।
1
2
34
·
-
तं यं पंच - विहं चेइय- दव्वं च गुरुअ-दव्वं च । णाणं साहारणगं धम्मं, पत्तेयं तं ति - विहं ॥४॥
१ - भेदद्वारम् ।
॥ १ - भेद-द्वारम् ॥
मूलोत्तरा -
'आदि-शब्द - नियमितं मूलोत्तरा - ऽन्वितं भेद - द्वारमाह :
"तं णेयं ०" इति
+ तद् = देवा - ऽऽदि- द्रव्यम् ज्ञेयम्
Jain Education International
पञ्च-विधम् = 'निश्रा-विषय- भेदात् पञ्च-प्रकारम् ।
तद् यथा
1 तथा
१. चैत्य-द्रव्यम्,
२. गुरु- द्रव्यम्,
३. ज्ञान- द्रव्यम्,
४. साधारण-द्रव्यम्,
५. धर्म- द्रव्यम् च ।
आदि० = [ द्वितीय-गाथा - निर्दिष्ट० ||
तद् = मूल-भेद - भिन्नं देवा-ऽऽदि- द्रव्यम्
प्रत्येकमू
त्रि-विधम् = जघन्या-ऽऽदि-भेदेन त्रि-प्रकारं भवति ।
ऽन्वितं = [मूल-भेदाऽन्वितम्, उत्तर-भेदाऽन्वितम् ]1
[ गाथा-४
भेद-द्वारम् = [भेदा-Sऽख्यं द्वारम् ] निश्रा - विषय - भेदात् = [निश्राया विषयभेदात् ]
For Private & Personal Use Only
www.jainelibrary.org