________________
१३१
७ - दृष्टांतद्वारम् । कर्मसार-पुण्यसार-दृष्टांतौ । [गाथा-६७
" एवम् अन्या-ऽन्य-स्थानेषु- भृत्य-वृत्या धातु-वादखनिवाद- सिद्ध-रसा-5ऽयन- रोहणा-ऽद्रि-गमन- यन्त्रसाधन- रुदन्त्या-ऽऽद्यौषधि-ग्रहणा-5ऽदिना च एका-दशवारान् महोपक्रम-करणेऽपि कु-बुद्धया न्याय-वैपरीत्यविधानात् आद्येन क्वाऽपि धनं नाऽर्जितम्, किन्तु तत्र* दुःखान्येव सोढानि । “ अपरेण तु अर्जितमऽपि प्रमादा-ऽऽदिना एकादश-वारान् 'गमितम् । " ततः, अत्युद्विग्नौ तौ, पोतमाऽऽरुढी, रत्न-द्वीपं गत्वा, स-प्रत्यय-रत्न-द्वीप-देव्य-ऽग्रे मृत्युमऽपि अङ्गीकृत्य, निर्विष्टौ । " ततः, अष्टमे उपवासे "नाऽस्ति युवयोर्भाग्यम् ।" इत्युक्त्वा, देव्या तिरोदधे । " ततः, कर्म-सार उत्थितः । पुण्य-सारस्य तु एकविंशत्युपवासैः तया चिन्ता-रत्नं दत्तम् ।। "कर्मसारः पश्चात्तापं कुर्वन् पुण्यसारेणोक्तः,- “हे ! बन्धो ! मा विषीद, एतचिन्ता-रत्नेन तवाऽपि चिन्तितं सेत्स्यति', ततः, द्वावऽपि प्रीतौ । " क्रमात् पोतमाऽऽरूढी, रात्रौ च राका-शशा-कोदये वृद्धेनोक्तम्, :“ भ्रातः ! स्फुटीकुरु चिन्ता-रत्नम्, विलोक्यते तस्य चन्द्रस्य वाऽधिकं तेजः ? इति ।" " ततः, लघुनाऽपि दुर्दैव-प्रेरितेन रलं हस्ते नीत्वा, क्षणं रत्ने क्षणं च चन्द्रे दृष्टिं निदधता % मनो-रथेन सह मध्ये-सिन्धु तत् पतितम् । " ततः, द्वावऽपि सम-दुःखौ स्व-पुरं-प्राप्य, ज्ञानि-गुरुं
स्व-प्राग-भवमऽप्रष्टाम् । तत्तद्-दुःखा 0 1 + निर्गमितम् नाऽस्तीदं पदम्-डे०-प्रतौ । प्रीती, निवर्तमानौ पोत० डे० । निदधता पातितं रलम्- रला-ऽऽकरा-ऽन्तर्मनो-रथैः सह डे० ।
@ x %
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org