________________
१२२
दूषित - संसर्गिणामऽपि दोषः ।
६ - प्रायश्चितद्वारम् । विशेषप्रायश्चित-विधिः ।
" सत्त - ऽट्ठ- पयाई अणुगच्छइ ।”
[
इत्या - Sssदिवत्
Jain Education International
उपलक्षणतः -
"यावत् तत्-प्रतिकारौदासीन्यम्,
" तावत् दोष-शुद्धिर्न, निःशूकत्वात् । इत्य ऽर्थः ।
अतः,
17 एतेन " येन देव - द्रव्या-ऽऽदि विनाशितम्, तस्यैव दोष-सम्भवः, नाऽन्यस्य । ” * इति वदन्तो निरस्ताः ।। ५९ ।।
इत्याssesपि । डे०
"अङ्गालवत् कुटुम्बाऽऽदि-धियाऽपि
तयोः संसर्गः विवेकिना परिहार्य एव ।" इत्य-ऽर्थः ।
इति - प्रायश्चित्त-द्वारं समाप्तम् ॥ ६॥
[ गाथा - ५९
]
For Private & Personal Use Only
www.jainelibrary.org