________________
१०३ ६ - प्रायश्चितद्वारम् । आलोचना-गुरुद्वारम् ।
[गाथा-४९ *ईदृग् भव्यः आलोचना प्रदाने योग्यः- अर्हः भणितः जिनैः। इति गाथाद्वयार्थः ॥४७-४८॥ अथ, आलोचना-गुरु-द्वारम्
विवृणोति, :आयारवमोहारव, ववहारु बीलए, पकुव्वा य । अ- परिस्सावी, णिज्जव, अ-वाय-दंसी गुरु भणिओ ॥४९॥
[पञ्चाशक १५-गाथा-१४] "आयार०ति", व्याख्या1 आचारवान्-ज्ञाना-ऽऽ-सेवाभ्याम्
ज्ञाना-ऽऽद्या-ऽऽचार-युक्तः । अयं हि गुणित्वेन श्रद्धेय-वाक्यो भवति । १ तथा, %अवधारवान्
आलोचकोक्ता-ऽपराधानाम् अवधारणम्, तद्वान् । अयं हि सर्वा-ऽपराधानाम्-यथावद् 'धारणा-समर्थो भवति।२ तथा, व्यवहारवान्आगमश्रुतआज्ञाधारणाजीत
व्यवहार-ऽन्यतर-युक्तः, 1. शुद्धि-दान समर्थो भवति । [पञ्चाशक-वृत्तिः] * यः, सः + रोव्वी० x णिज्जव, अवाय-दंसी, अ-परिस्सावी य बोधव्वो डे० । % अवधारः डे० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org