________________
[गाथा-४३
५ - दोषद्वारम् । देवद्रव्यभक्षकगृहे न जेमनीयः । अयं सार्वत्रिको इति मार्गा-ऽनुसारि
सार्वत्रिकोऽयम् व्यवहारः मार्गा-ऽनुसारित्वेन सिद्धः । व्यवहारः ।
एतेनतद्-विरुद्धं प्ररूप- "संवत् १७४३ वर्षे वैशाख-सुदी ३ दिने कोई ए यन् पञ्चा-ऽङ्गी
इम कहियं, जे, :- "पहिला देव-द्रव्य वापरियं छे, पछी, परम्परा-विरुद्ध
तेहने घरि- संघ आहारा-ऽऽदि ग्रहे, तेहने दोष नहीं, जे भाषकतया निरस्तः ।
माटि देव-द्रव्य वावरवा- आंतरूं पडियुं छे । बीजं, वर्तमान-काले देवके द्रव्ये आहारा-ऽऽदिक निपज्या होय, ते संघ ने न कल्पे, तेथी देव-द्रव्यना वावरनारने जिहां सुधी संघे मिली संघ बहार नथी काढ्यो, तिहां सुधी, चतुर्विध-संघ ने आहारा-ऽऽदिक परिचय करतां दोष नथी।" इति पञ्चा-ऽङ्गी-परम्परा-विरुद्धं वदन
पण्डितम्मन्यः कश्चित् निरस्तः । स्व-सन्मान-सत्कारा-5 एवं सत्यऽपि स्व-पूजा-ऽऽदि-लाभा-ऽर्थम्, ऽदिना वा
पार्श्व-स्था-ऽऽदीनां चाऽनुवृत्या, यः उत्सूत्रं भाषते, पार्श्व-स्था-ऽऽदीनां
तस्य दुर्लभ-बोधेः उदीर्य दर्शनमऽपि नोचितम् सताम्, दाक्षिण्यतया वा
संसार-हेतुत्वात् । उत्सूत्र-भाषकस्य दर्शनस्याऽपि यदाऽऽहु :- मूल-शुद्धि-प्रकरणे- श्री-प्रद्युम्न-सूरयः, :त्यागोपदेशः । ..1°परिवार-पूअ-हेऊ, पासत्थाणं च अणुवित्तीए ।
जो ण कहेइ विसुद्धं, तं दुल्लह-बोहि जाण ॥"
आवश्यक-भाष्येऽपि, :1'जो जिण-वयणुत्तिण्णं वयणं भासंति, जे उ मण्णंति । सम्म-द्दिट्ठीणं तद्-दंसणंऽपि संसार-बुड्डि-करं ॥॥॥ ४३ ।।
10. [परिवार - पूजा - हेतूना पार्श्वस्थानां चाऽनुवृत्या,
यो विशुद्धं न कथयति, तं दुर्लभ-बोधिकं जानीहि ।] 11. [ये जिन-वचनोत्तीर्णं वचनं भाषन्ते, ये च मन्यन्ते, तेषां दर्शनमऽपि सम्यग्दृष्टीनाम्
संसार-वृद्धि-करम् ।]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org