________________
७३
४ - गुण-द्वारम् । तात्त्विकं सत्फलम् ।
[ गाथा-२५ " ततः, स्वयं-कारितेषु अन्य-कारितेषु च सर्व-जिन-प्रासादेषु ज्ञाना-ऽऽदि-स्थानेषु च सर्व-शक्त्या प्रत्य-ऽहम् पूजाप्रभावना-ऽऽदि-विधापन देव-द्रव्य-रक्षण-वृद्धि-प्रापणाऽऽदिना- जिन-नाम-कर्म बद्धवान् । “ अवसरे- दीक्षामाऽऽदाय, गीता-ऽर्थीभूतः, सर्वा-ऽर्थ-सिद्धौ देवत्वमऽनुभूय, महाविदेहे अर्हद्-विभूतिं भुक्त्वा, सिद्धः ।" इति । एवम् तद्-रक्षा-कर्तुरऽपि फलं वाच्यम् । एतेन “12आनुषङ्गिक शुभ-फलं दर्शितम् ।'
इति-परमा-ऽर्थः ।। २३-२४ ॥ अथ, उपसञ्जिहीर्घः -
'तात्त्विकं सत्-फलं दर्शयति, :एवं णाऊण, जे दव्वं बुद्धिं णिति सु-सावया । जरा-मरण-रोगाणं, अंतं काहिति ते पुणो ॥२५॥
श्राद्ध-दिन-कृत्ये गाथा, १४५ ] "एवं" इति, व्याख्याएवम् प्रवचन-प्रभावकत्वा-ऽऽदिकम् ज्ञात्वा, जरा-मरण रोगाणामऽन्तम् 'आत्य-ऽन्तिक-दुःख-ध्वंसम् मोक्षम् ।'' इत्य-ऽर्थः ॥२५॥
उप-संहारः।
मोक्ष-फल प्राप्तिश्च ।
इति चतुर्थं गुण-द्वारं समाप्तम् ॥४॥
12. गौणम् । 1. मुख्यम् । 2. [एवं च ज्ञात्वा, ये सु-श्रावकाः द्रव्यं वृद्धिं नयन्ति, ते पुनः, जरा-मरण-रोगाणाम-ऽन्तं
करिष्यन्ति । “मोक्ष प्राप्स्यन्ति ।" इत्य-ऽर्थः ।।२५।। ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org