________________
३ - विनाशद्वारम् । विस्तारतः उत्तरः ।
[ गाथा-१९-२० *श्रीकालिकसूरि-श्रीभद्रबाहुस्वामि-श्रीवज्रस्वामि
श्री हेमसूरि-मल्लवादिसूरि-विष्णुकुमारधर्मघोषा ऽनुज्ञाऽऽदिवत्" । इति । यदुक्तम्१. सन्देहदोलाऽऽवलीवृत्तौ :"एवम् अष्टा-दशसु पाप-स्थानेषु अति-प्रवृत्तस्य
आज्ञा-निर-ऽपेक्षयैव अ-धर्मः,नाऽन्यथा, “अर्हच्-छासन-प्रत्यनीक-गर्द-भिल्ल-नृप-वंशा-ऽऽधुच्छेदिनी श्री-कालिका-ऽऽचार्या-ऽऽदीनाम् निष्कलङ्क-चारित्रत्वात् इति-भावः ।"
आपवादिक-प्रवृत्ती प्रमाणान्तराणि ।
२. प्रज्ञापनायां भाषा-पदेऽपि, :- "उवउत्तो’चत्तारि भास-जायं भासमाणो आराहगो भवइ।" वृत्तिर्यथा, :
“जिन-शासनोड्डाहा-ऽऽदि-निरा-ऽऽसा-ऽर्थम् अ-सत्यामऽपि भाषां भाषमाणः आराधको भवति ।"
३. तथा, उपासक-दशा-ऽङ्गेऽपि, :
"गुरु-णिग्गहेणं" त्ति चैत्या-ऽऽदि-रक्षा-ऽर्थम् प्रत्यनीकनिग्रहेण प्रतिपन्न-नियम-भङ्गो न भवति"।
6. आज्ञा-विराधकत्वेनैवाऽ-धर्मः नाऽन्यथा । 7. इच्चेइयाइं चत्तारि भासज्जायाई-६]
आउत्तं भासमाणो आराहगो भवइ, १७६ तथाहि । वृत्तिः- प्रवचनोड्डाह-रक्षणा-ऽऽदि-निमित्तं गुरु-लाघव-पर्यालोचनेन मृषाऽपि भाषमाणः
साधुराऽऽराधक एव । (२६८-१-पृ०- आगमोदय-समितिः) 8. शासन-प्रत्यनीकः । + श्री गौतम-स्वामि-श्री कालिकसूरि. (डे०) । __ च विनेय - सुमङ्गल-साध्वा-ऽऽदिवद् इति (डे०) ।
I
+
*
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org